Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pakti-viśati-triśac-catvāriśat-pañcāśat-aṣṭi-saptaty-aśīti-navati-śatam || PS_5,1.59 ||


_____START JKv_5,1.59:

tad asya parimāṇam (*5,1.47) iti vartate /
paṅktyādayaḥ śabdā nipātyante /
yad iha lakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /
pañcānā ṭilopaḥ tiś ca pratyayaḥ /
pañca parimāṇam asya paṅktiś chandaḥ /
dvayor daśatoḥ vinbhāvaḥ śatiś ca pratyayaḥ dvau daśatau praimāṇam asya saṅghasya viṃśatiḥ /
trayāṇāṃ daśatāṃ trinbhāvaḥ śat ca pratyayaḥ /
trayo daśataḥ parimāṇam asya triṃśat /
caturṇāṃ daśatāṃ catvārinbhāvaḥ śat ca pratyayaḥ /
catvāro daśataḥ parimāaṇasya catvāriṃśat /
pañcānāṃ daśatāṃ pañcābhāvaḥ śat ca pratyayaḥ /
pañca daśataḥ parimāṇām asya pañcāśat /
ṣaṇṇāṃ daśatāṃ ṣaḍbhāvaḥ, tiḥ pratyayo 'padatvaṃ ca /
ṣaṅ daśataḥ parimāṇam asya ṣaṣṭiḥ /
saptānāṃ daśatāṃ saptabhāvaḥ tiḥ pratyayaś ca /
sapta daśataḥ parimāṇam asya saptatiḥ /

[#481]

aṣṭānāṃ daśatām aśībhāvaḥ tiḥ pratyayaś ca /

[#480]

aṣṭau daśataḥ parimāṇam asya aśītiḥ /
navānāṃ daśatāṃ navabhāvaḥ tiḥ pratyayaś ca /
nava daśataḥ parimāṇam asya navatiḥ /
daśanāṃ daśatāṃ śabhāvaḥ taś ca pratyayaḥ /
daśa daśataḥ parimāṇam asya saṅghasya śatam /
viṃśatyādayo guṇa-śabdāḥ, te yathā kathaṃcid vyutpādyāḥ /
na atra avayavārthe 'bhiniveṣṭavyam /
tathā hi - paṅktiḥ iti kramasamniveśe 'pi vartate, brāhmaṇapaṅktiḥ, papīlikāpaṅktiḥ iti /
na ca atra avayavārthaḥ kaścid asti /
ca+eṣāṃ viṣayabhedena guṇa-mātre guṇini ca vr̥ttiḥ, svaliṅga-saṅkhya-anuvidhānaṃ ca, etad api sarvaṃ svābhāvikam eva /
sahasrādayo 'py evaṃ jātiyakāḥ tadvad eva draṣṭavyāḥ /
udāharaṇamātram etad iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#481]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL