Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
pankti-vimsati-trimsac-catvarimsat-pañcasat-sasti-saptaty-asiti-navati-satam
Previous
-
Next
Click here to hide the links to concordance
pa
ṅ
kti-
vi
ṃ
śati-
tr
i
ṃ
śac-
catvāri
ṃ
śat-
pañcāśat
-
ṣ
a
ṣṭ
i-
saptaty
-
aśīti
-
navati
-
śatam
||
PS
_
5
,
1
.
59
||
_____
START
JKv
_
5
,
1
.
59
:
tad
asya
parimāṇam
(*
5
,
1
.
47
)
iti
vartate
/
paṅktyādayaḥ
śabdā
nipātyante
/
yad
iha
lakṣaṇena
anupapannaṃ
tat
sarvaṃ
nipātanāt
siddham
/
pañcānā
ṭilopaḥ
tiś
ca
pratyayaḥ
/
pañca
parimāṇam
asya
paṅktiś
chandaḥ
/
dvayor
daśatoḥ
vinbhāvaḥ
śatiś
ca
pratyayaḥ
dvau
daśatau
praimāṇam
asya
saṅghasya
viṃśatiḥ
/
trayāṇāṃ
daśatāṃ
trinbhāvaḥ
śat
ca
pratyayaḥ
/
trayo
daśataḥ
parimāṇam
asya
triṃśat
/
caturṇāṃ
daśatāṃ
catvārinbhāvaḥ
śat
ca
pratyayaḥ
/
catvāro
daśataḥ
parimāaṇasya
catvāriṃśat
/
pañcānāṃ
daśatāṃ
pañcābhāvaḥ
śat
ca
pratyayaḥ
/
pañca
daśataḥ
parimāṇām
asya
pañcāśat
/
ṣaṇṇāṃ
daśatāṃ
ṣaḍbhāvaḥ
,
tiḥ
pratyayo
'
padatvaṃ
ca
/
ṣaṅ
daśataḥ
parimāṇam
asya
ṣaṣṭiḥ
/
saptānāṃ
daśatāṃ
saptabhāvaḥ
tiḥ
pratyayaś
ca
/
sapta
daśataḥ
parimāṇam
asya
saptatiḥ
/
[#
481
]
aṣṭānāṃ
daśatām
aśībhāvaḥ
tiḥ
pratyayaś
ca
/
[#
480
]
aṣṭau
daśataḥ
parimāṇam
asya
aśītiḥ
/
navānāṃ
daśatāṃ
navabhāvaḥ
tiḥ
pratyayaś
ca
/
nava
daśataḥ
parimāṇam
asya
navatiḥ
/
daśanāṃ
daśatāṃ
śabhāvaḥ
taś
ca
pratyayaḥ
/
daśa
daśataḥ
parimāṇam
asya
saṅghasya
śatam
/
viṃśatyādayo
guṇa
-
śabdāḥ
,
te
yathā
kathaṃcid
vyutpādyāḥ
/
na
atra
avayavārthe
'
bhiniveṣṭavyam
/
tathā
hi
-
paṅktiḥ
iti
kramasamniveśe
'
pi
vartate
,
brāhmaṇapaṅktiḥ
,
papīlikāpaṅktiḥ
iti
/
na
ca
atra
avayavārthaḥ
kaścid
asti
/
yā
ca
+
eṣāṃ
viṣayabhedena
guṇa
-
mātre
guṇini
ca
vr̥ttiḥ
,
svaliṅga
-
saṅkhya
-
anuvidhānaṃ
ca
,
etad
api
sarvaṃ
svābhāvikam
eva
/
sahasrādayo
'
py
evaṃ
jātiyakāḥ
tadvad
eva
draṣṭavyāḥ
/
udāharaṇamātram
etad
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
481
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL