Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
uttarapathen ahrrtam ca
Previous
-
Next
Click here to hide the links to concordance
uttarapathen
āhr
̥
ta
ṃ
ca
||
PS
_
5
,
1
.
77
||
_____
START
JKv
_
5
,
1
.
77
:
nirdeśād
eva
samarthavibhaktiḥ
/
uttarapatha
-
śabdād
tr̥tīyāsamarthāt
āhr̥tam
ity
etasmin
viṣaye
ṭhañ
pratyayo
bhavati
/
cakāraḥ
pratyayārthasam
uccaye
,
gacchati
iti
ca
/
atra
api
tr̥tīyā
+
eva
samarthavibhaktiḥ
/
uttarapathena
-
āhr̥tam
auttarapathikam
/
uttarapathena
gacchati
auttarapathikaḥ
/
āhr̥ta
-
prakaraṇe
vārijaṅgalasthalkāntārapūrvapadād
upasaṅkhyānam
/
vāripathena
āhr̥tam
vāripathikam
/
vāripathena
gacchati
vāripathikaḥ
/
jaṅgalapathena
āhr̥tam
jāṅgalapathikam
/
jaṅgalapathena
gacchati
jāṅgalapathikaḥ
/
sthalapathena
āhr̥tam
sthālapathikam
/
sthalapathen
agacchati
sthālapathikaḥ
/
kāntārapathena
āhr̥tam
kāntārapathikam
/
kāntārapathena
gacchati
kāntārapathikaḥ
/
ajapathaśaṅkupathābhyāṃ
ca
+
upasaṅkhyānam
/
ajapathena
āhr̥tam
ājapathikam
,
gacchati
vā
ājapathikaḥ
/
śaṅkupathena
āhr̥tam
śāṅkupathikam
/
gacchati
vā
śāṅkupathikaḥ
/
madhukamaricayor
aṇ
sthalāt
/
sthalapathena
āhr̥tam
sthālapathaṃ
madhukam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL