Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

uttarapathen āhr̥ta ca || PS_5,1.77 ||


_____START JKv_5,1.77:

nirdeśād eva samarthavibhaktiḥ /
uttarapatha-śabdād tr̥tīyāsamarthāt āhr̥tam ity etasmin viṣaye ṭhañ pratyayo bhavati /
cakāraḥ pratyayārthasam uccaye, gacchati iti ca /
atra api tr̥tīyā+eva samarthavibhaktiḥ /
uttarapathena-āhr̥tam auttarapathikam /
uttarapathena gacchati auttarapathikaḥ /
āhr̥ta-prakaraṇe vārijaṅgalasthalkāntārapūrvapadād upasaṅkhyānam /
vāripathena āhr̥tam vāripathikam /
vāripathena gacchati vāripathikaḥ /
jaṅgalapathena āhr̥tam jāṅgalapathikam /
jaṅgalapathena gacchati jāṅgalapathikaḥ /
sthalapathena āhr̥tam sthālapathikam /
sthalapathen agacchati sthālapathikaḥ /
kāntārapathena āhr̥tam kāntārapathikam /
kāntārapathena gacchati kāntārapathikaḥ /
ajapathaśaṅkupathābhyāṃ ca+upasaṅkhyānam /
ajapathena āhr̥tam ājapathikam, gacchati ājapathikaḥ /
śaṅkupathena āhr̥tam śāṅkupathikam /
gacchati śāṅkupathikaḥ /
madhukamaricayor aṇ sthalāt /
sthalapathena āhr̥tam sthālapathaṃ madhukam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL