Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tam adhisto bhrrto bhuto bhavi
Previous
-
Next
Click here to hide the links to concordance
tam
adhī
ṣṭ
o
bhr
̥
to
bhūto
bhāvī
||
PS
_
5
,
1
.
80
||
_____
START
JKv
_
5
,
1
.
80
:
tam
iti
dvitīyāsamarthāt
kālavācinaḥ
prātipadikāt
adhīṣṭo
bhr̥to
bhūto
bhāvī
vā
ity
asminn
arthe
yathāvihitaṃ
pratyayo
bhavati
/
adhīṣṭaḥ
satkr̥tya
vyāpāditaḥ
/
bhr̥taḥ
vetanena
krītaḥ
/
bhūtaḥ
svasattayā
vyāptakālaḥ
/
bhāvī
tādr̥śa
evānāgataḥ
/
kālādhvanor
atyantasaṃyoge
(*
2
,
3
.
5
)
iti
dvitīyā
/
māsamadhīṣṭaḥ
māsiko
'
dhyāpakaḥ
/
māsaṃ
bhr̥taḥ
māsikaḥ
karmakaraḥ
/
māsaṃ
bhūtaḥ
māsiko
vyādhiḥ
/
māsaṃ
bhāvī
māsikaḥ
utsavaḥ
/
nanu
cādhyeṣaṇaṃ
bharaṇaṃ
ca
muhūrtaṃ
kriyate
tena
kathaṃ
māso
vyāpyate
?
adhyeṣaṇabharaṇe
kriyārthe
,
tatra
phalabhūtayā
kriyayā
māso
vyāpyamānas
tābhyām
eva
vyāptaḥ
ity
ucyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL