Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tad asya brahmacaryam
Previous
-
Next
Click here to hide the links to concordance
tad
asya
brahmacaryam
||
PS
_
5
,
1
.
94
||
_____
START
JKv
_
5
,
1
.
94
:
tad
iti
dvitiyāsamartha
-
vibhaktiḥ
/
sā
ca
atyantasaṃyoge
/
asya
iti
pratyayārthaḥ
/
brahamacaryam
iti
dvābhyām
api
sambadhyate
/
kālasya
vyāpakaṃ
,
pratyayārthasya
ca
svam
iti
/
tad
iti
dvitīyāsamarthāt
kālavācinaḥ
prātipadikād
asya
iti
ṣaṣṭhyarthe
ṭhañ
pratyayo
bhavati
,
brahmacaryaṃ
ced
gamyate
/
māsaṃ
brahmacaryamasya
māsikaḥ
brahmacārī
/
ārdhamāsikaḥ
/
sāṃvatsarikaḥ
/
aparā
vr̥ttiḥ
-
tad
iti
prathamāsamarthād
asya
iti
ṣaṣṭhyarthe
ṭhañ
pratyayo
bhavati
,
yat
tad
asya
iti
nirdiṣṭaṃ
brahmacaryaṃ
ced
tad
bhavati
/
māso
'
sya
brahamacaryasay
māsikaṃ
brahamacaryam
/
ārdhamāsikam
/
sāṃvatsarikam
/
pūrvatra
brahamacārī
pratyayārthaḥ
,
uttaratra
brahamacaryam
eva
/
ubhayam
api
pramāṇam
,
ubhayathā
sūtrapraṇayanāt
/
mahānāmnyādibhyaḥ
ṣaṣṭhīsamarthebhya
upasaṅkhyānam
/
māhānāmikam
/
gaudānikam
/
ādityavratikam
/
[#
488
]
tac
carati
iti
ca
/
mahānāmnya
r̥caḥ
,
tat
sahacaritaṃ
vrataṃ
tacchabdena
+
ucyate
/
mahānāmnīścarati
māhānāmikaḥ
/
ādityavratikaḥ
/
gaudānikaḥ
/
bhasyāḍhe
iti
puṃbadbhāvena
ṅīpi
nivr̥tte
nas
taddhite
(*
6
,
4
.
144
)
iti
ṭilopaḥ
/
avāntaradīkṣādibhyo
ḍinirvaktavyaḥ
/
avāntaradīkṣāṃ
carati
avāntaradīkṣī
/
tilavratī
/
aṣṭācatvāriṃśato
ḍvuṃś
ca
ḍiniś
ca
vaktavyaḥ
/
aṣṭācatvāriṃśad
varṣāṇi
vrataṃ
carati
aṣṭācatvāriṃśakaḥ
,
aṣṭācatvariṃśī
/
cāturmāsyānāṃ
yalopaś
ca
ḍvuṃś
ca
ḍiniś
ca
vaktavyaḥ
/
cāturmāsyāni
carati
cāturmāsakaḥ
,
cāturamāsī
/
caturmāsyāṇ
ṇyo
yajñe
tatra
bhave
/
caturṣu
māseṣu
bhavāni
cāturmāsyāni
/
sañjñāyāmaṇ
vaktavyaḥ
/
caturṣu
māseṣu
bhavā
cāturmāsī
paurṇamāsī
/
āṣāḍhī
/
kārtikī
/
phālgunī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL