Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tatra ca dīyate kārya bhavavat || PS_5,1.96 ||


_____START JKv_5,1.96:

tatra iti saptamīsamarthāt kālavācinaḥ prātipadikād dīyate, kāryam ity etayor arthayor bhavavat pratyayo bhavati /
yathā - māse bhavaṃ māsikam /
sāṃvatsarikam /
prāvr̥ṣeṇyam /
vāsantikam /
vāsantam /
haimanam /
haimantam /
haimantikam /
śāradam /
vatiḥ sarvasādr̥śyārthaḥ /
yogavibhāgaś ca atra kartavyaḥ, tatra ca dīyate, yajñākhyebhyaḥ iti /
āgniṣṭemikaṃ bhaktam /
rājasūyikam /
vājapeyikam /
kālādhikārasya pūrṇo 'vadhiḥ /
ataḥ paraṃ sāmānyena pratyayavidhānam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL