Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tatra ca diyate karyam bhavavat
Previous
-
Next
Click here to hide the links to concordance
tatra
ca
dīyate
kārya
ṃ
bhavavat
||
PS
_
5
,
1
.
96
||
_____
START
JKv
_
5
,
1
.
96
:
tatra
iti
saptamīsamarthāt
kālavācinaḥ
prātipadikād
dīyate
,
kāryam
ity
etayor
arthayor
bhavavat
pratyayo
bhavati
/
yathā
-
māse
bhavaṃ
māsikam
/
sāṃvatsarikam
/
prāvr̥ṣeṇyam
/
vāsantikam
/
vāsantam
/
haimanam
/
haimantam
/
haimantikam
/
śāradam
/
vatiḥ
sarvasādr̥śyārthaḥ
/
yogavibhāgaś
ca
atra
kartavyaḥ
,
tatra
ca
dīyate
,
yajñākhyebhyaḥ
iti
/
āgniṣṭemikaṃ
bhaktam
/
rājasūyikam
/
vājapeyikam
/
kālādhikārasya
pūrṇo
'
vadhiḥ
/
ataḥ
paraṃ
sāmānyena
pratyayavidhānam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL