Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tena yathakathaca-hastabhyam na-yatau
Previous
-
Next
Click here to hide the links to concordance
tena
yathākathāca
-
hastābhyā
ṃ
ṇ
a-
yatau
||
PS
_
5
,
1
.
98
||
_____
START
JKv
_
5
,
1
.
98
:
dīyate
,
kāryam
iti
vartate
/
tena
iti
tr̥tīyāsamarthābhyāṃ
yathākathāca
-
hasta
-
śabdābhyāṃ
yathāsaṅkhyaṃ
ṇa
-
yatau
pratyayau
bhavataḥ
/
dīyate
,
kāryam
ity
etayor
arthayoḥ
pratyekam
abhisambadhaḥ
,
yathāsaṅkhyaṃ
na
+
iṣyate
/
yathākathāca
-
śabdo
'
vyayasamudāyo
'
nādare
vartate
/
tr̥tīyārthamātraṃ
ca
atra
saṃbhavati
,
na
tu
tr̥tīyā
samarthavibhaktiḥ
/
yathākathāca
dīyate
kāryaṃ
vā
yāthākathācam
/
hastena
dīyate
kāryaṃ
vā
hastyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL