Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tena yathākathāca-hastābhyā a-yatau || PS_5,1.98 ||


_____START JKv_5,1.98:

dīyate, kāryam iti vartate /
tena iti tr̥tīyāsamarthābhyāṃ yathākathāca-hasta-śabdābhyāṃ yathāsaṅkhyaṃ ṇa-yatau pratyayau bhavataḥ /
dīyate, kāryam ity etayor arthayoḥ pratyekam abhisambadhaḥ, yathāsaṅkhyaṃ na+iṣyate /
yathākathāca-śabdo 'vyayasamudāyo 'nādare vartate /
tr̥tīyārthamātraṃ ca atra saṃbhavati, na tu tr̥tīyā samarthavibhaktiḥ /
yathākathāca dīyate kāryaṃ yāthākathācam /
hastena dīyate kāryaṃ hastyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL