Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
anupravacana-adibhyas chah
Previous
-
Next
Click here to hide the links to concordance
anupravacana
-
ādibhyaś
cha
ḥ
||
PS
_
5
,
1
.
111
||
_____
START
JKv
_
5
,
1
.
111
:
anupravacanādibhyaḥ
prātipadikebhyaḥ
chaḥ
pratyayo
bhavati
tad
asya
prayojanam
ity
asmin
viṣaye
ṭhaño
'
pavādaḥ
/
anupravacanaṃ
prayojanam
asya
anupravacanīyam
/
utthāpanīyam
/
viśipūripatiruhiprakr̥teranāt
sapūrvapadād
upasaṅkhyānam
/
gr̥hapraveśanaṃ
prayojanam
asya
gr̥hapraveśanīyam
/
prapāpūraṇīyam
/
aśvaprapatinīyam
/
prāsādārohaṇīyam
/
svargādibhyo
yad
vaktavyaḥ
/
svargaḥ
prayojanam
asya
svargyam
/
yaśasyam
/
āyuṣyam
/
kāmyam
/
dhanyam
/
[#
492
]
puṇyāhavācanādībhyo
lug
vaktavyaḥ
/
puṇyāhavācanaṃ
prayojanam
asya
puṇyāhavācanam
/
svastivācanam
/
śāntivācanam
/
anupravacana
/
utthāpana
/
praveśana
/
anupraveśana
/
upasthāpana
/
saṃveṣana
/
anuveśana
/
anuvacana
/
anuvādana
/
anuvāsana
/
ārambhaṇa
/
ārohaṇa
/
prarohaṇa
/
anvārohaṇa
/
anupravacanādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL