Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

aikāgārika caure || PS_5,1.113 ||


_____START JKv_5,1.113:

aikāgārikaṭ iti nipātyate caure 'bhidheye /
ekāgāraṃ prayojanam asya aikāgārikaḥ cauraḥ /
aikāgārikī /
kim artham idaṃ nipātyate, yāvatā prayojanam ity eva siddhaṣṭhañ ? caure niyamārthaṃ vacanam /
iha bhūt, ekāgāraṃ prayojanam asya bhikṣoḥ iti /
ṭhakāraḥ kāryāvadhāraṇa-arthaḥ, ṅīb eva bhavati na ñitsvaraḥ iti /
apare punar ikaṭ pratyayaṃ vr̥ddhiṃ ca nipātayanti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL