Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na nañpūrvāt tatpuruād acatura-sagatal-avaa-vaa-budha-kata-rasa-lasebhya || PS_5,1.121 ||


_____START JKv_5,1.121:

ita uttare ye bhāva. pratyayāḥ, te nañ-pūrvāt tatpuruṣāt na bhavanti caturādīn varjayitvā /
vakṣyati - patyantapurohitādibhyo yak (*5,1.128) iti /
apatitvam, apatitā /
apaṭutvam, apaṭutā /
aramaṇīyatvam, aramaṇīyatā /
nañ-pūrvāt iti kim ? bārhaspatyam /
prājāpatyam /
tatpuruṣāt iti kim ? na asya paṭavaḥ santi iti apaṭuḥ, tasya bhāvaḥ āpaṭavam /
ālaghavam /
acaturādibhyaḥ iti kim ? ācaturyam /
āsaṅgatyam /
ālavaṇyam /
āvaṭyam /
ābudhyam /
ākatyam /
ārasyam /
ālasyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#494]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL