Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ruda-vida-mua-grahi-svapi-praccha saś ca || PS_1,2.8 ||


_____START JKv_1,2.8:

ruda vida muṣa grahi svapi praccha ity etebhyaḥ saṃśca ktvā ca kitau bhavataḥ /
ruda-vida-muṣīṇāṃ ralo vyupadhād-dhal-ādeḥ saṃśca (*1,2.23) iti vikalpe prāpte nitya-arthaṃ grahaṇam /
graher vidhy-artham eva /
svapi-pracchyoḥ sann-arthaṃ grahaṇam /
kideva hi itvā /
ruditvā, rurudiṣati /
viditvā, vividiśati /
muṣitvā, mumuṣiṣati /
gr̥hītva, jighr̥kṣati /
suptvā, suṣupsati /
pr̥ṣṭvā, pipr̥cchiṣati /
graha-ādīnāṃ kittvāt samprasāraṇaṃ bhavati /
kiraś ca pañcabhyaḥ (*7,2.75) iti praccher iḍ-āgamaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL