Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
gunavacana-brahmanadibhyah karmani ca
Previous
-
Next
Click here to hide the links to concordance
gu
ṇ
avacana-
brāhma
ṇ
ādibhya
ḥ
karma
ṇ
i
ca
||
PS
_
5
,
1
.
124
||
_____
START
JKv
_
5
,
1
.
124
:
guṇam
uktavanto
guṇavacanāḥ
/
guṇavacanedhyo
brāhmaṇādibhyaś
ca
tasya
iti
ṣaṣthīsamarthebhyaḥ
karmaṇyabhidheye
ṣyañ
pratyayo
bhavati
/
cakārād
bhāve
ca
/
karma
-
śabdaḥ
kriyāvacanaḥ
/
jaḍasya
bhāvaḥ
karma
vā
jāḍyam
/
brāhmaṇādibhyaḥ
khalv
api
-
brāhmaṇyam
/
māṇavyam
/
āpādaparisamāpter
bhāvakarmādhikāraḥ
/
brāhmaṇādir
ākr̥tigaṇaḥ
/
ādi
-
śabdaḥ
prakāravacanaḥ
/
caturvarṇyādibhyaḥ
svārthe
upasaṅkhyānam
/
catvāra
eva
varṇāḥ
cāturvarṇyam
/
cāturāśramyam
/
trailokyam
/
traisvaryam
/
ṣāḍguṇyam
/
sainyam
/
sānnidhyam
/
sāmīpyam
/
aupamyam
/
saukhyam
/
brāhmaṇa
/
vāḍava
/
māṇava
/
cora
/
mūka
/
ārādhaya
/
virādhaya
/
aparādhaya
/
uparādhaya
/
ekabhāva
/
dvibhāva
/
tribhāva
/
anyabhāva
/
samastha
/
viṣamastha
/
paramastha
/
madhyamastha
/
anīśvara
/
kuśala
/
kapi
/
capala
/
akṣetrajña
/
nipuṇa
/
arhato
num
ca
ārhantyam
/
saṃvādin
/
saṃveśin
/
bahubhāṣin
/
bāliśa
/
duṣpuruṣa
/
kāpuruṣa
/
dāyād
/
viśasi
/
dhūrta
/
rājan
/
saṃbhāṣin
/
śīrṣapātin
/
adhipati
/
alasa
/
piśāca
/
piśuna
/
viśāla
/
gaṇapati
/
dhanapati
/
narapati
/
gaḍula
/
niva
/
nidhāna
/
viṣa
/
sarvavedādibhyaḥ
svārthe
/
caturvedasya
+
ubhayapada
-
vr̥ddhiś
ca
/
cāturvaidyam
/
iti
brāhmaṇādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
495
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL