Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

guavacana-brāhmaādibhya karmai ca || PS_5,1.124 ||


_____START JKv_5,1.124:

guṇam uktavanto guṇavacanāḥ /
guṇavacanedhyo brāhmaṇādibhyaś ca tasya iti ṣaṣthīsamarthebhyaḥ karmaṇyabhidheye ṣyañ pratyayo bhavati /
cakārād bhāve ca /
karma-śabdaḥ kriyāvacanaḥ /
jaḍasya bhāvaḥ karma jāḍyam /
brāhmaṇādibhyaḥ khalv api - brāhmaṇyam /
māṇavyam /
āpādaparisamāpter bhāvakarmādhikāraḥ /
brāhmaṇādir ākr̥tigaṇaḥ /
ādi-śabdaḥ prakāravacanaḥ /
caturvarṇyādibhyaḥ svārthe upasaṅkhyānam /
catvāra eva varṇāḥ cāturvarṇyam /
cāturāśramyam /
trailokyam /
traisvaryam /
ṣāḍguṇyam /
sainyam /
sānnidhyam /
sāmīpyam /
aupamyam /
saukhyam /
brāhmaṇa /
vāḍava /
māṇava /
cora /
mūka /
ārādhaya /
virādhaya /
aparādhaya /
uparādhaya /
ekabhāva /
dvibhāva /
tribhāva /
anyabhāva /
samastha /
viṣamastha /
paramastha /
madhyamastha /
anīśvara /
kuśala /
kapi /
capala /
akṣetrajña /
nipuṇa /
arhato num ca ārhantyam /
saṃvādin /
saṃveśin /
bahubhāṣin /
bāliśa /
duṣpuruṣa /
kāpuruṣa /
dāyād /
viśasi /
dhūrta /
rājan /
saṃbhāṣin /
śīrṣapātin /
adhipati /
alasa /
piśāca /
piśuna /
viśāla /
gaṇapati /
dhanapati /
narapati /
gaḍula /
niva /
nidhāna /
viṣa /
sarvavedādibhyaḥ svārthe /
caturvedasya+ubhayapada-vr̥ddhiś ca /
cāturvaidyam /
iti brāhmaṇādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#495]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL