Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
ig-antas ca laghu-purvat
Previous
-
Next
Click here to hide the links to concordance
ig
-
antāś
ca
laghu
-
pūrvāt
||
PS
_
5
,
1
.
131
||
_____
START
JKv
_
5
,
1
.
131
:
igantāc
ca
laghupūrvāt
aṇ
pratyayo
bhavati
bhāvakarmaṇoḥ
/
laghupūrva
-
grahaṇena
prātipadika
-
samudāyo
viśeṣyate
/
laghuḥ
pūrvo
'
vayavo
'
sya
iti
laghupūrvaḥ
/
kutaḥ
punar
asau
laghuḥ
pūrvaḥ
/
ik
-
sannidhānādikaḥ
iti
vajñāyate
/
laghuḥ
pūrvo
yasmād
ikaḥ
tadantān
prātipadikād
ity
ayam
artho
vivakṣitaḥ
/
apare
tatpuruṣa
-
karmadhārayaṃ
varṇayanti
/
ik
cāsāvantaś
ca
iti
igantaḥ
/
laghupūrva
-
grahanena
sa
eva
viśeṣyate
,
paścāt
tena
prātipadikasya
tadantavidhiḥ
iti
/
asmin
vyākhyāne
'
nta
-
grahaṇam
atiricyate
/
laghupurvādikaḥ
ity
etāvadeva
vācyaṃ
syāt
/
śucer
bhāvaḥ
karma
vā
śaucam
/
maunam
/
nāgaram
hārītakam
/
pāṭavam
/
lāghavam
/
igantāt
iti
kim
?
paṭatvam
/
ghaṭatvam
/
laghupūrvāt
iti
kim
?
kaṇḍūtvam
/
pāṇḍutvam
/
kathaṃ
kāvyam
iti
?
brāhmaṇādiṣu
kaviśabdo
draṣtavyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL