Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ig-antāś ca laghu-pūrvāt || PS_5,1.131 ||


_____START JKv_5,1.131:

igantāc ca laghupūrvāt aṇ pratyayo bhavati bhāvakarmaṇoḥ /
laghupūrva-grahaṇena prātipadika-samudāyo viśeṣyate /
laghuḥ pūrvo 'vayavo 'sya iti laghupūrvaḥ /
kutaḥ punar asau laghuḥ pūrvaḥ /
ik-sannidhānādikaḥ iti vajñāyate /
laghuḥ pūrvo yasmād ikaḥ tadantān prātipadikād ity ayam artho vivakṣitaḥ /
apare tatpuruṣa-karmadhārayaṃ varṇayanti /
ik cāsāvantaś ca iti igantaḥ /
laghupūrva-grahanena sa eva viśeṣyate, paścāt tena prātipadikasya tadantavidhiḥ iti /
asmin vyākhyāne 'nta-grahaṇam atiricyate /
laghupurvādikaḥ ity etāvadeva vācyaṃ syāt /
śucer bhāvaḥ karma śaucam /
maunam /
nāgaram hārītakam /
pāṭavam /
lāghavam /
igantāt iti kim ? paṭatvam /
ghaṭatvam /
laghupūrvāt iti kim ? kaṇḍūtvam /
pāṇḍutvam /
kathaṃ kāvyam iti ? brāhmaṇādiṣu kaviśabdo draṣtavyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL