Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
gotracaranac chlagha-atyakara-tadavetesu
Previous
-
Next
Click here to hide the links to concordance
gotracara
ṇ
āc
chlāghā
-
atyākāra
-
tadavete
ṣ
u
||
PS
_
5
,
1
.
134
||
_____
START
JKv
_
5
,
1
.
134
:
gotravācinaḥ
caranavācinaḥ
ca
prātipadikāt
vuñ
pratyayo
bhavati
,
pratyekaṃ
bhāvakarmaṇor
arthayoḥ
ślāghādiṣu
viṣayabhūteṣu
/
tatra
ślāghā
vikatthanam
/
atyākāraḥ
parādhikṣepaḥ
/
tadavetaḥ
tatprāptaḥ
tajjño
vā
/
tad
iti
gotracaraṇayoḥ
bhāvakarmaṇī
nirdiśyete
/
tatprāptaḥ
tadavagatavān
daveta
ity
ucyate
/
ślāghāyāṃ
tāvat
-
gārgikayā
ślāghate
/
kāṭhikayā
ślāghate
/
gārgyatvena
kaṭhatvena
ca
vikatthate
ity
arthaḥ
/
atyākāre
-
gārgikayā
atyākurute
/
kāṭhikayā
atyākurute
/
gārgyatvena
kaṭhatvena
ca
parānadhikṣipati
ity
arthaḥ
/
tadvetaḥ
-
gārgikāmavetaḥ
/
kāṭhikāmavetaḥ
/
gārgyatvaṃ
kaṭhatvaṃ
ca
prāptaḥ
ity
arthaḥ
/
tad
vā
avagatavān
ity
arthaḥ
/
ślāghādiṣu
iti
kim
?
gārgyatvam
/
kaṭhatvam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL