Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
dhanyanam bhavane ksetre khañ
Previous
-
Next
Click here to hide the links to concordance
dhānyānā
ṃ
bhavane
k
ṣ
etre
khañ
||
PS
_
5
,
2
.
1
||
_____
START
JKv
_
5
,
2
.
1
:
nirdeśād
eva
samarthavibhaktiḥ
/
dhānyaviśeṣa
-
vācibhyaḥ
ṣaṣṭhīsamarthebhyo
bhavane
'
bhidheye
khañ
pratyayo
bhavati
,
tac
ced
bhavanaṃ
kṣetraṃ
bhavati
/
bhavanam
iti
bhavanti
jāyante
'
sminn
iti
bhavanam
/
mudgānāṃ
bhavanaṃ
kṣetram
maudgīnam
/
kaudravīṇam
/
kaulatthīnam
/
dhānyānām
iti
kim
?
tr̥ṇānāṃ
bhavanaṃ
kṣetram
ity
atra
na
bhavati
/
kṣetram
iti
kim
?
mudgānāṃ
bhavanaṃ
kusūlam
/
bahuvacanaṃ
svarūpavidhinirāsārtham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL