Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dhānyānā bhavane ketre khañ || PS_5,2.1 ||


_____START JKv_5,2.1:

nirdeśād eva samarthavibhaktiḥ /
dhānyaviśeṣa-vācibhyaḥ ṣaṣṭhīsamarthebhyo bhavane 'bhidheye khañ pratyayo bhavati, tac ced bhavanaṃ kṣetraṃ bhavati /
bhavanam iti bhavanti jāyante 'sminn iti bhavanam /
mudgānāṃ bhavanaṃ kṣetram maudgīnam /
kaudravīṇam /
kaulatthīnam /
dhānyānām iti kim ? tr̥ṇānāṃ bhavanaṃ kṣetram ity atra na bhavati /
kṣetram iti kim ? mudgānāṃ bhavanaṃ kusūlam /
bahuvacanaṃ svarūpavidhinirāsārtham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL