Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
vibhasa tila-masa-uma-bhanga-anubhyah
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ā
tila
-
mā
ṣ
a-
umā
-
bha
ṅ
gā-
a
ṇ
ubhya
ḥ
||
PS
_
5
,
2
.
4
||
_____
START
JKv
_
5
,
2
.
4
:
tila
māṣa
umā
bhaṅgā
aṇu
ity
etebhyaḥ
vibhāṣā
yat
pratyayo
bhavati
bhavane
kṣetre
'
bhidheye
/
khañi
prāpte
vacanaṃ
,
pakṣe
so
'
pi
bhavati
/
umābhaṅgayor
api
dhānyatvam
āśritam
eva
/
tilānāṃ
bhavanaṃ
kṣetram
tilyam
,
tailīnam
/
māṣyam
,
māṣīṇam
/
umyam
,
aumīnam
/
bhaṅgyam
,
bhāṅgīnam
/
aṇavyam
,
aṇavīnam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL