Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

parovara-parampara-putrapautram anubhavati || PS_5,2.10 ||


_____START JKv_5,2.10:

parovara parampara putrapautra ity etebhyaḥ tad iti dvitīyāsamarthebhyaḥ anubhavati ity asmin arthe khaḥ pratyayo bhavati /
parovara iti parasyotvaṃ pratyayasaṃniyogena nipātyate /
parāṃśca avarāṃśca anubhavati parovarīṇaḥ /
paraparatarāṇāṃ ca paramparabhāvo nipātyate /
parāṃśca paratarāṃśca anubhavati paramparīṇaḥ /
putrapautrān anubhavati putrapautrīṇaḥ /
paramparaśabdo vināpi pratyayena dr̥śyate, mantriparamparā mantraṃ bhinatti iti /
tacchabdāntaram eva draṣṭavyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#500]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL