Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
parovara-parampara-putrapautram anubhavati
Previous
-
Next
Click here to hide the links to concordance
parovara
-
parampara
-
putrapautram
anubhavati
||
PS
_
5
,
2
.
10
||
_____
START
JKv
_
5
,
2
.
10
:
parovara
parampara
putrapautra
ity
etebhyaḥ
tad
iti
dvitīyāsamarthebhyaḥ
anubhavati
ity
asmin
arthe
khaḥ
pratyayo
bhavati
/
parovara
iti
parasyotvaṃ
pratyayasaṃniyogena
nipātyate
/
parāṃśca
avarāṃśca
anubhavati
parovarīṇaḥ
/
paraparatarāṇāṃ
ca
paramparabhāvo
nipātyate
/
parāṃśca
paratarāṃśca
anubhavati
paramparīṇaḥ
/
putrapautrān
anubhavati
putrapautrīṇaḥ
/
paramparaśabdo
vināpi
pratyayena
dr̥śyate
,
mantriparamparā
mantraṃ
bhinatti
iti
/
tacchabdāntaram
eva
draṣṭavyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
500
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL