Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
avarapara-atyanta-anukamam gami
Previous
-
Next
Click here to hide the links to concordance
avārapāra
-
atyanta
-
anukāma
ṃ
gāmī
||
PS
_
5
,
2
.
11
||
_____
START
JKv
_
5
,
2
.
11
:
avārapāra
atyanta
anukāma
ity
etebhyo
dvitīyāsamarthebhyaḥ
gāmī
ity
etasminn
arthe
khaḥ
pratyayo
bhavati
/
gamiṣyati
iti
gāmī
,
bhaviṣyati
gamyādayaḥ
(*
3
,
3
.
3
)
iti
/
aka
-
inor
bhavisyad
-
ādhamarṇyayoḥ
(*
2
,
2
.
70
) /
iti
ṣaṣṭhīpratiṣedhaḥ
/
avārapāraṃ
gāmī
avārapārīṇaḥ
/
viparītāc
ca
/
pārāvārīṇaḥ
/
vigr̥hītād
api
iṣyate
/
avārīṇaḥ
/
atyantaṃ
gāmī
atyantīnaḥ
/
bhr̥śaṃ
gantā
ity
arthaḥ
/
anukāmaṃ
gāmī
anukāmīnaḥ
/
yathā
+
iṣṭaṃ
gantā
ity
arthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL