Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

avārapāra-atyanta-anukāma gāmī || PS_5,2.11 ||


_____START JKv_5,2.11:

avārapāra atyanta anukāma ity etebhyo dvitīyāsamarthebhyaḥ gāmī ity etasminn arthe khaḥ pratyayo bhavati /
gamiṣyati iti gāmī, bhaviṣyati gamyādayaḥ (*3,3.3) iti /
aka-inor bhavisyad-ādhamarṇyayoḥ (*2,2.70) /
iti ṣaṣṭhīpratiṣedhaḥ /
avārapāraṃ gāmī avārapārīṇaḥ /
viparītāc ca /
pārāvārīṇaḥ /
vigr̥hītād api iṣyate /
avārīṇaḥ /
atyantaṃ gāmī atyantīnaḥ /
bhr̥śaṃ gantā ity arthaḥ /
anukāmaṃ gāmī anukāmīnaḥ /
yathā+iṣṭaṃ gantā ity arthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL