Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
samamsamam vijayate
Previous
-
Next
Click here to hide the links to concordance
samā
ṃ
samā
ṃ
vijāyate
||
PS
_
5
,
2
.
12
||
_____
START
JKv
_
5
,
2
.
12
:
samāṃsamām
iti
vīpasā
/
subantasamudāyaḥ
prakr̥tiḥ
/
vijāyate
garbhaṃ
dhārayati
iti
pratyayārthaḥ
/
garbhadhāraṇena
sakalā
'
pi
samā
vyāpyate
iti
atyantasaṃyoge
dvitīyā
/
samāṃsamāṃ
vijāyate
samāṃsamīnā
gauḥ
/
samāṃsamīnā
vaḍavā
/
pūrvapade
supo
'
lug
vaktavyaḥ
/
kecit
tu
samāyāṃ
vijāyate
iti
vigr̥hṇanti
,
garbhamocane
tu
vijanir
vartate
ity
āhuḥ
/
teṣāṃ
pūrvapade
yalopamātraṃ
nipātyate
,
pariśiṣṭasya
alug
vaktavyaḥ
/
anutpattāv
uttarapadasya
ca
vā
yalopo
vaktavyaḥ
/
samāṃsamāṃvijāyate
,
samāyāṃ
samāyāṃ
vijāyate
iti
vā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL