Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

samāsamā vijāyate || PS_5,2.12 ||


_____START JKv_5,2.12:

samāṃsamām iti vīpasā /
subantasamudāyaḥ prakr̥tiḥ /
vijāyate garbhaṃ dhārayati iti pratyayārthaḥ /
garbhadhāraṇena sakalā 'pi samā vyāpyate iti atyantasaṃyoge dvitīyā /
samāṃsamāṃ vijāyate samāṃsamīnā gauḥ /
samāṃsamīnā vaḍavā /
pūrvapade supo 'lug vaktavyaḥ /
kecit tu samāyāṃ vijāyate iti vigr̥hṇanti, garbhamocane tu vijanir vartate ity āhuḥ /
teṣāṃ pūrvapade yalopamātraṃ nipātyate, pariśiṣṭasya alug vaktavyaḥ /
anutpattāv uttarapadasya ca yalopo vaktavyaḥ /
samāṃsamāṃvijāyate, samāyāṃ samāyāṃ vijāyate iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL