Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
vratena jivati
Previous
-
Next
Click here to hide the links to concordance
vrātena
jīvati
||
PS
_
5
,
2
.
21
||
_____
START
JKv
_
5
,
2
.
21
:
nirdeśād
eva
tr̥tīyā
samarthavibhaktiḥ
/
vrāta
-
śabdāt
tr̥tīyāsamarthāt
jīvati
ity
asminn
arthe
khañ
pratyayo
bhavati
/
nānājātīyāḥ
aniyatavr̥ttayaḥ
utsedhajīvinaḥ
saṅghāḥ
vrātāḥ
/
utsedhaḥ
śarīraṃ
,
tadāyāsya
ye
jīvanti
te
utsedhajīvinaḥ
,
teṣā
karma
vrātam
/
tena
vrātena
jīvati
vrātīnaḥ
/
teṣām
eva
vrātānāmanyatama
ucyate
/
yastvanyastadīyena
jīvati
tatra
na
+
iṣyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL