Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vrātena jīvati || PS_5,2.21 ||


_____START JKv_5,2.21:

nirdeśād eva tr̥tīyā samarthavibhaktiḥ /
vrāta-śabdāt tr̥tīyāsamarthāt jīvati ity asminn arthe khañ pratyayo bhavati /
nānājātīyāḥ aniyatavr̥ttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ /
utsedhaḥ śarīraṃ, tadāyāsya ye jīvanti te utsedhajīvinaḥ, teṣā karma vrātam /
tena vrātena jīvati vrātīnaḥ /
teṣām eva vrātānāmanyatama ucyate /
yastvanyastadīyena jīvati tatra na+iṣyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL