Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

iko jhal || PS_1,2.9 ||


_____START JKv_1,2.9:

san ity anuvartate /
ktvā iti nivr̥tam /
igantād dhātoḥ paro jhal-ādiḥ san kid bhavati /
cicīṣati /
tuṣṭūṣati /
cikīrṣati /
ikaḥ iti kim ? pipāsati /
tiṣṭhāsati /
jhal iti kim ? śiśayiṣate /
kim artham idam ucyate ? guṇo bhūt iti /
aj-jhana-gamāṃ sani (*6,4.16) iti dīrghatvaṃ guṇasya bādhakaṃ bhaviṣyati ? yatha-iva tarhi dīrghatvaṃ guṇaṃ bādhate tathā ṇilopamapi badheta /
tasmād dīrghatvasya avakāśa-dānāya kittvam idam ārabhyate /
cicīṣati ity ādiṣu sāvakāśaṃ dīrghatvaṃ partvād ṇilopena bādhyate /
jñīpsati /

[#34]

ikaḥ kittvaṃ guṇo bhūt dīrgha-ārambhāt kr̥te bhatet /
anarthakam tu hrasva-arthaṃ dīrghāṇāṃ tu prasajyate //1//

sāmarthyāddhi punarbhāvyamr̥̄dittvaṃ dīrghasaṃśrayam /
dīrghāṇāṃ nākr̥te kīrghe ṇilopastu prayojanam //2//



_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL