Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sa-pra-udaś ca kaac || PS_5,2.29 ||


_____START JKv_5,2.29:

sam pra ud ity etebhyaḥ kaṭac pratyayo bhavati /
cakārād veśca /
saṅkaṭam /
prakaṭam /
utkaṭam /
vikaṭam /
kaṭacprakaraṇe 'lābūtilomābhaṅgābhyo rajasy upasaṅkhyānam /
alābūnāṃ rajaḥ alābūkaṭam /
tilakaṭam /
umākaṭam /
bhaṅgākaṭam /
goṣṭhādayaḥ sthānādiṣu paśunām ādibhya upasaṅkhyānam /
gavāṃ sthānaṃ gogoṣṭham /
mahiṣīgoṣṭham /
saṅghāte kaṭac vaktavyaḥ /

[#504]

avīnāṃ saṅghātaḥ avikaṭam /
vistāre paṭac vaktavyaḥ /
avipaṭam /
dvitve goyugac /
uṣṭragoyugam /
aśvagoyugam /
prakr̥tyarthasya ṣaṭtve ṣaṅgavac /
hastiṣaṅgavam /
aśvaṣaṅgavam /
vikāre snehe tailac /
eraṇḍatailam /
iṅgudītailam /
tilatailam /
bhavane kṣetre ikṣvādibhyaḥ śākaṭaśākinau /
ikṣuśākaṭam, ikṣuśākinam /
mūlaśākaṭam, mūlaśākinam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL