Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
inac pitac cika ci ca
Previous
-
Next
Click here to hide the links to concordance
inac
pi
ṭ
ac
cika
ci
ca
||
PS
_
5
,
2
.
33
||
_____
START
JKv
_
5
,
2
.
33
:
neḥ
ity
eva
,
nate
nāsikāyāḥ
iti
ca
/
ni
-
śabdān
nāsikāyā
nate
'
bhidheye
inac
piṭac
ity
etau
pratyayau
bhavataḥ
,
tatsaṃniyogena
ca
ni
-
śabdasya
yathāsaṅkhyaṃ
cika
ci
ity
etāv
ādeśau
bhavataḥ
/
cikinaḥ
,
cipiṭaḥ
//
kakāraḥ
pratyayo
vaktavyaścik
ca
prakr̥tyādeśaḥ
/
cikkaḥ
/
tathā
ca
+
uktam
-
inac
-
piṭac
-
kāścikacicikādeśāś
ca
vaktavyāḥ
iti
/
klinnasya
cil
-
pillaś
ca
asya
cakṣuṣī
/
klinnasya
cil
pil
ity
etāv
ādeśau
bhavataḥ
laś
ca
pratyayo
'
sya
cakṣuṣī
ity
etasminn
arthe
/
klinne
asya
cakṣuṣī
cillaḥ
,
pillaḥ
/
culādeśo
vaktavyaḥ
/
cullaḥ
/
asya
ity
anena
nārthaḥ
/
cakṣuṣor
eva
abhidhāne
pratyaya
iṣyate
/
klianne
cakṣuṣī
cille
,
pille
culle
/
tadyogāt
tu
puruṣas
tathā
+
ucyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL