Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

inac piac cika ci ca || PS_5,2.33 ||


_____START JKv_5,2.33:

neḥ ity eva, nate nāsikāyāḥ iti ca /
ni-śabdān nāsikāyā nate 'bhidheye inac piṭac ity etau pratyayau bhavataḥ, tatsaṃniyogena ca ni-śabdasya yathāsaṅkhyaṃ cika ci ity etāv ādeśau bhavataḥ /
cikinaḥ, cipiṭaḥ //
kakāraḥ pratyayo vaktavyaścik ca prakr̥tyādeśaḥ /
cikkaḥ /
tathā ca+uktam - inac-piṭac-kāścikacicikādeśāś ca vaktavyāḥ iti /
klinnasya cil-pillaś ca asya cakṣuṣī /
klinnasya cil pil ity etāv ādeśau bhavataḥ laś ca pratyayo 'sya cakṣuṣī ity etasminn arthe /
klinne asya cakṣuṣī cillaḥ, pillaḥ /
culādeśo vaktavyaḥ /
cullaḥ /
asya ity anena nārthaḥ /
cakṣuṣor eva abhidhāne pratyaya iṣyate /
klianne cakṣuṣī cille, pille culle /
tadyogāt tu puruṣas tathā+ucyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL