Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
pramane dvayasaj-daghnañ-matracah
Previous
-
Next
Click here to hide the links to concordance
pramā
ṇ
e
dvayasaj
-
daghnañ
-
mātraca
ḥ
||
PS
_
5
,
2
.
37
||
_____
START
JKv
_
5
,
2
.
37
:
tad
asya
ity
anuvartate
/
tad
iti
prathamāsamarthād
asya
iti
ṣaṣṭhyarthe
dvayasac
daghnac
mātrac
ity
ete
pratyayā
bhavanti
yat
tat
prathamāsamarthaṃ
pramāṇaṃ
cet
tad
bhavati
/
ūruḥ
pramāṇam
asya
ūrudvayasam
,
ūrudaghnam
,
ūrumātram
/
jānudvayasam
/
jānudaghnam
/
jānumātram
/
prathamaś
ca
dvitiyaś
ca
ūrdhvamāne
matau
mama
/
ūrudvayasam
udakam
/
ūrudaghnam
udakam
/
mātrac
punar
aviśeṣeṇa
,
prasthamātram
ity
api
bhavati
/
pramāṇe
lo
vaktavyaḥ
/
pramāṇa
-
śabdā
iti
ye
prasiddhāḥ
,
tebhya
utpannasya
pratyayasya
lug
bhavati
/
śamaḥ
pramāṇamasya
śamaḥ
/
diṣṭiḥ
/
vitastiḥ
/
dvigor
nityam
/
dvau
śamau
pramāṇam
asya
dviśamaḥ
/
triśamaḥ
/
dvivitastiḥ
/
nitya
-
grahaṇaṃ
kim
?
saṃśaye
śrāviṇaṃ
vakṣyati
,
tatra
api
dvigor
lug
eva
yathā
syāt
/
dve
diṣṭī
syātāṃ
vā
na
vā
dvidiṣṭiḥ
/
ḍiṭ
stome
vaktavyaḥ
/
pañcadaśaḥ
stomaḥ
/
pañcadaśī
rātriḥ
/
ṭittvād
ṅīp
/
śanśatorḍinirvaktavyaḥ
/
pañcadaśino
'
rdhamāsāḥ
,
triṃśino
māsāḥ
/
viṃśateś
ceti
vaktavyam
/
viṃśino
'
ṅgirasaḥ
/
pramāṇaparimāṇābhyāṃ
saṅkhyāyāś
ca
api
saṃśaye
mātrac
vaktavyaḥ
/
śamamātram
/
diṣṭimātram
/
prasthamātram
/
kuḍavamātram
/
pañcamātram
/
daśamātrā
gāvaḥ
/
vatvantāt
svārthe
dvayasajmātracau
bahulam
/
tāvad
eva
tāvaddvayasam
,
tāvanmātram
/
etāvaddvayasam
,
etāvanmātram
/
yāvaddvayasam
,
yāvanmātram
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
507
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL