Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

purua-hastibhyām a ca || PS_5,2.38 ||


_____START JKv_5,2.38:

tad asya ity eva, pramāṇe iti ca /
puruṣahastibhyāṃ prathamāsamarthābhyāṃ pramāṇopādhikābhyām asya iti ṣaṣṭhyārthe aṇ pratyayo bhavati, cakārād dvayasajādayaḥ /
puruṣaḥ pramāṇam asya pauruṣam, puruṣadvayasam, puruṣadadhnam, puruṣamātram /
hāstinam, hastidvayasam, hastidaghnam, hastimātram /
dvigor nityaṃ luk /
dvipuruṣam udakam /
tripuruṣam udakam /
dvihasti /
trihasti /
dvipuruṣī /
tripuruṣī /
dvihastini /
trihasinī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL