Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
kimah sankhyaparimane dati ca
Previous
-
Next
Click here to hide the links to concordance
kima
ḥ
sa
ṅ
khyāparimā
ṇ
e
ḍ
ati
ca
||
PS
_
5
,
2
.
41
||
_____
START
JKv
_
5
,
2
.
41
:
saṅkhyāyāḥ
parimāṇaṃ
saṅkhyāparicchedaḥ
ity
arthaḥ
/
saṅkhyāparimāṇe
vartamānāt
kimaḥ
prathamāsamarthād
asya
iti
ṣaṣṭhyarthe
ḍatiḥ
pratyayo
bhavati
,
cakārād
vatup
/
tasya
ca
vakārasya
ghādeśo
bhavati
/
pr̥cchyamānatvāt
paricchedopādhikāyāṃ
saṅkhyāyāṃ
vartamānāt
kimaḥ
pratyayo
vijñāyate
/
[#
508
]
kā
saṅkhyā
parimāṇam
eṣāṃ
brāhmaṇānām
kati
brāhmaṇāḥ
,
kiyanto
brāhmaṇāḥ
/
atha
vā
saṅkhyā
+
eva
parimāṇātmikā
paricchedasvabhāvā
gr̥hyate
,
kā
saṅkhyā
parimāṇaṃ
yeṣāṃ
iti
/
nanu
ca
saṅkhyā
evamātmikaiva
paricchedasvabhāvā
,
sā
kimarthaṃ
parimāṇena
viśeṣyate
?
yatra
aparicchedakatvena
vivakṣyate
tatra
mā
bhūd
iti
/
kṣepe
hi
paricchedo
na
asti
,
keyam
eṣāṃ
saṅkhyā
daśānām
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL