Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kima sakhyāparimāe ati ca || PS_5,2.41 ||


_____START JKv_5,2.41:

saṅkhyāyāḥ parimāṇaṃ saṅkhyāparicchedaḥ ity arthaḥ /
saṅkhyāparimāṇe vartamānāt kimaḥ prathamāsamarthād asya iti ṣaṣṭhyarthe ḍatiḥ pratyayo bhavati, cakārād vatup /
tasya ca vakārasya ghādeśo bhavati /
pr̥cchyamānatvāt paricchedopādhikāyāṃ saṅkhyāyāṃ vartamānāt kimaḥ pratyayo vijñāyate /

[#508]

saṅkhyā parimāṇam eṣāṃ brāhmaṇānām kati brāhmaṇāḥ, kiyanto brāhmaṇāḥ /
atha saṅkhyā+eva parimāṇātmikā paricchedasvabhāvā gr̥hyate, saṅkhyā parimāṇaṃ yeṣāṃ iti /
nanu ca saṅkhyā evamātmikaiva paricchedasvabhāvā, kimarthaṃ parimāṇena viśeṣyate ? yatra aparicchedakatvena vivakṣyate tatra bhūd iti /
kṣepe hi paricchedo na asti, keyam eṣāṃ saṅkhyā daśānām iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL