Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dvi-tribhyā tayasya ayaj || PS_5,2.43 ||


_____START JKv_5,2.43:

pūrveṇa vihitasya tayasya dvitribhyāṃ parasya ayajādeśo bhavati /
dvau avayavau asya dvayam, dvitayam /
trayam, tritayam /
taya-grahaṇaṃ sthāninirdeśārtham /
anyathā pratyayāntaram ayaj vijñāyeta /
tatra ko doṣaḥ ? trayī gatiḥ iti tayanibandhana īkāro na syāt, prathama-carama-taya-alpa-ardha-katipaya. nemāś ca (*1,1.33) /
ity eṣa vidhirna syāt /
dvaye /
dvayāḥ /
cakāraḥ svarārthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL