Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
ubhad udatto nityam
Previous
-
Next
Click here to hide the links to concordance
ubhād
udātto
nityam
||
PS
_
5
,
2
.
44
||
_____
START
JKv
_
5
,
2
.
44
:
ubha
-
śabdāt
parasya
tayapo
nityam
ayajādeśo
bhavati
,
sa
codāttaḥ
/
vacanasāmarthyādāder
udāttatvaṃ
vijñāyate
/
ubhaśabdo
yati
laukikī
saṅkhyā
tataḥ
pūrveṇa
+
eva
vihitasya
tayapa
ādeśavidhānārthaṃ
vacanam
/
atha
na
saṅkhyā
,
tato
yogavibhāgena
tayapaṃ
vidhāya
tasya
nityam
ayajādeśo
vidhīyate
/
ubhayo
maṇiḥ
/
ubhaye
'
sya
devamanuṣyāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL