Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
tad asminn adhikam iti dasantad dah
Previous
-
Next
Click here to hide the links to concordance
tad
asminn
adhikam
iti
daśāntā
ḍ
ḍ
a
ḥ
||
PS
_
5
,
2
.
45
||
_____
START
JKv
_
5
,
2
.
45
:
tat
iti
prathamāsamarthāt
asmin
iti
saptamyarthe
daśāntāt
prātipadikāt
ḍaḥ
pratyayo
bhavati
yat
tatprathamāsamartham
adhikaṃ
cet
tad
bhavati
/
itikaraṇas
tataś
ced
vivakṣā
/
ekādaśa
adhikā
asminaśate
ekādaśam
śatam
/
ekādaśaṃ
sahastram
/
dvādaśaṃ
śatam
/
dvādaśaṃ
sahasram
/
daśāntāt
iti
kim
?
pañca
adhikā
asmin
śate
/
anta
-
grahaṇaṃ
kim
?
daśādhikā
asmin
śate
/
[#
509
]
pratyayārthena
ca
samānajātīye
prakr̥tyarthe
sati
pratyaya
iṣyate
/
ekādaśa
kārṣāpaṇā
adhikā
asmin
kārṣāpaṇaśate
ekādaśaṃ
kārṣāpanaśatam
iti
/
iha
tu
na
bhavati
,
ekādaśa
māṣā
adhikā
asmin
kārṣāpaṇaśate
iti
/
śatasahasrayoś
ca
+
iṣyate
/
iha
na
bhavati
,
ekādaśādhikā
asyāṃ
triṃśati
iti
/
itikaraṇo
vivakṣārtha
ity
uktaṃ
,
tata
idaṃ
sarvaṃ
labhyate
/
katham
ekādaśam
śatasahasram
iti
?
śatānāṃ
sahasraṃ
,
sahasrāṇām
vā
śatam
iti
śatasahasram
ity
ucyate
/
tatra
śatasahasrayoḥ
ity
eva
siddham
/
adhike
samānajātāviṣṭaṃ
śatasahasrayoḥ
/
yasya
saṅkhyā
tadādhikye
ḍaḥ
kartavyo
mato
mama
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL