Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tad asminn adhikam iti daśāntā a || PS_5,2.45 ||


_____START JKv_5,2.45:

tat iti prathamāsamarthāt asmin iti saptamyarthe daśāntāt prātipadikāt ḍaḥ pratyayo bhavati yat tatprathamāsamartham adhikaṃ cet tad bhavati /
itikaraṇas tataś ced vivakṣā /
ekādaśa adhikā asminaśate ekādaśam śatam /
ekādaśaṃ sahastram /
dvādaśaṃ śatam /
dvādaśaṃ sahasram /
daśāntāt iti kim ? pañca adhikā asmin śate /
anta-grahaṇaṃ kim ? daśādhikā asmin śate /

[#509]

pratyayārthena ca samānajātīye prakr̥tyarthe sati pratyaya iṣyate /
ekādaśa kārṣāpaṇā adhikā asmin kārṣāpaṇaśate ekādaśaṃ kārṣāpanaśatam iti /
iha tu na bhavati, ekādaśa māṣā adhikā asmin kārṣāpaṇaśate iti /
śatasahasrayoś ca+iṣyate /
iha na bhavati, ekādaśādhikā asyāṃ triṃśati iti /
itikaraṇo vivakṣārtha ity uktaṃ, tata idaṃ sarvaṃ labhyate /
katham ekādaśam śatasahasram iti ? śatānāṃ sahasraṃ, sahasrāṇām śatam iti śatasahasram ity ucyate /
tatra śatasahasrayoḥ ity eva siddham /
adhike samānajātāviṣṭaṃ śatasahasrayoḥ /
yasya saṅkhyā tadādhikye ḍaḥ kartavyo mato mama //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL