Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
sadanta-vimsates ca
Previous
-
Next
Click here to hide the links to concordance
śadanta
-
vi
ṃ
śateś
ca
||
PS
_
5
,
2
.
46
||
_____
START
JKv
_
5
,
2
.
46
:
tad
asminn
adhikam
ity
anuvartate
,
ḍaḥ
iti
ca
/
śadantāt
prātipadikāt
viṃśateś
ca
ḍaḥ
pratyayo
bhavati
tad
asminn
adhikam
ity
etasmin
viṣaye
/
triṃśadadhikā
asmiñ
chate
triṃśaṃ
śatam
/
śad
-
grahane
'
nta
-
grahanaṃ
pratyaya
-
grahaṇe
yasmāt
sa
tadāder
adhikārtham
/
ekatriṃśa
śatam
/
ekacatvāriṃśaṃ
śatam
/
saṅkhyā
-
grahaṇaṃ
ca
kartavyam
/
iha
mā
bhūt
,
gotriṃśadadhikā
asmin
gośate
iti
/
viṃśateś
ca
/
viśaṃ
śatam
/
tadantād
api
iti
vaktavyam
/
ekaviṃśaṃ
śatam
/
saṅkhyā
-
grahaṇaṃ
ca
kartavyam
/
iha
mā
bhūt
,
goviṃśatir
adhikā
'
smin
gośate
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL