Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śadanta-viśateś ca || PS_5,2.46 ||


_____START JKv_5,2.46:

tad asminn adhikam ity anuvartate, ḍaḥ iti ca /
śadantāt prātipadikāt viṃśateś ca ḍaḥ pratyayo bhavati tad asminn adhikam ity etasmin viṣaye /
triṃśadadhikā asmiñ chate triṃśaṃ śatam /
śad-grahane 'nta-grahanaṃ pratyaya-grahaṇe yasmāt sa tadāder adhikārtham /
ekatriṃśa śatam /
ekacatvāriṃśaṃ śatam /
saṅkhyā-grahaṇaṃ ca kartavyam /
iha bhūt, gotriṃśadadhikā asmin gośate iti /
viṃśateś ca /
viśaṃ śatam /
tadantād api iti vaktavyam /
ekaviṃśaṃ śatam /
saṅkhyā-grahaṇaṃ ca kartavyam /
iha bhūt, goviṃśatir adhikā 'smin gośate iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL