Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
sankhyaya gunasya nimane mayat
Previous
-
Next
Click here to hide the links to concordance
sa
ṅ
khyāyā
gu
ṇ
asya
nimāne
maya
ṭ
||
PS
_
5
,
2
.
47
||
_____
START
JKv
_
5
,
2
.
47
:
tad
asya
ity
anuvartate
tad
asya
sañjātam
ity
ataḥ
/
tad
iti
prathamāsamarthāt
saṅkhyāvācinaḥ
prātipadikāt
asya
iti
ṣaṣṭhyarthe
mayaṭ
pratyayo
bhavati
yat
tat
prathamāsamarthaṃ
guṇasya
cen
nimāne
vartate
/
guṇo
bhāgaḥ
nimānaṃ
mūlyam
/
guṇo
yena
nimīyate
mūlyabhūtena
so
'
pi
sāmarthyād
bhāga
eva
vijñāyate
/
yavānāṃ
dvau
bhāgau
nimānam
asya
udaśvidbhāgasya
dvimayamudaśvid
yavānām
/
trimayam
/
caturmayam
/
bhāge
'
pi
tu
vidhīyāmānaḥ
pratyayaḥ
prādhānyena
bhāgavantamācaṣṭe
/
tena
sāmānyādhikaraṇyaṃ
bhavati
dvimayamudaśvit
iti
/
guṇasya
iti
caikatvaṃ
vivakṣitaṃ
,
tena
+
iha
na
bhavati
,
dvau
bhāgau
yavānāṃ
traya
udaśvitaḥ
iti
/
[#
510
]
bhūyasaś
ca
vācikāyāḥ
saṅkhyāyāḥ
pratyaya
iṣyate
/
iha
na
bhavati
,
eko
bhāgo
nimānamasya
iti
/
bhūyasaḥ
iti
ca
pratyayārthāt
prakr̥tyarthasya
adhikyamātraṃ
vivakṣitam
/
bahutvamatantraṃ
,
tena
dviśabdād
api
bhavati
/
guṇaśabdaḥ
samānāvayvavacanaḥ
/
tena
+
iha
na
bhavati
,
dvau
bhāgau
yavānām
adhyardha
udaśvitaḥ
iti
/
nimeye
cāpi
dr̥śyate
/
nimeye
vartamānāyāḥ
saṅkhyāyā
nimāne
pratyayo
dr̥śyate
/
udaśvito
dvau
bhāgau
nimeyamasya
yavabhāgasya
dvimayā
yavā
udaśvitaḥ
/
trimayā
yavā
udaśvitaḥ
/
caturmayāḥ
/
guṇasya
iti
kim
?
dvau
vrīhiyavau
nimānamasya
+
udaśvitaḥ
/
nimāne
iti
kim
?
dvau
guṇau
kṣīrasya
ekastailasya
,
dviguṇaṃ
pacyate
tailaṃ
kṣīreṇa
ity
atra
mā
bhūt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL