Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nitya śatādi-māsa-ardhamāsa-savatsarāc ca || PS_5,2.57 ||


_____START JKv_5,2.57:

śatādayaḥ saṃkhyāśabdāḥ laukikā gr̥hyante /
śatādibhyaḥ māsārdhamāsasaṃvatsaraśadebhyaś ca parasya ḍaṭo nityaṃ tamaḍāgamaḥ bhavati /
māsādayaḥ saṃkhyāśabdā na bhavanti, tebhyo 'smād eva jñāpakāt ḍaṭ pratyayo vijñāyate /
śatasya pūraṇaḥ śatatamaḥ /
sahasratamaḥ /
lakṣatamaḥ /
māsasya pūranaḥ māsatamo divasaḥ /
ardhamāsatamaḥ /
saṃvatsaratamaḥ /
ṣaṣṭyādeś ca asaṅkhyādeḥ (*5,2.58) iti vakṣyamāṇena siddhe śatādigrahaṇaṃ saṅkhyādyartham /
ekaśatatamaḥ /
dviśatatamaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL