Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
matau chah sukta-samnoh
Previous
-
Next
Click here to hide the links to concordance
matau
cha
ḥ
sūkta
-
sāmno
ḥ
||
PS
_
5
,
2
.
59
||
_____
START
JKv
_
5
,
2
.
59
:
matau
iti
matvartha
ucyate
/
prātipadikān
matvarthe
chaḥ
pratyayo
bhavati
sūkte
sāmani
ca
abhidheye
/
matvartha
-
grahaṇena
samarthavibhaktiḥ
,
prakr̥tiviśeṣanaṃ
,
pratyayārthaḥ
iti
sarvam
ākṣipyate
/
acchāvāka
-
śabdo
'
sminn
iti
acchāvākīyaṃ
sūktam
/
mitrāvaruṇīyam
/
yajñāyajñīyaṃ
sāma
/
vāravantīyam
/
anukarana
-
śabdāś
ca
svarūpāmātra
-
pradhānāḥ
pratyayam
utpādayanti
/
tena
anekapadād
api
siddham
/
asyavamīyam
/
kayāṣubhīyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
513
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL