Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

matau cha sūkta-sāmno || PS_5,2.59 ||


_____START JKv_5,2.59:

matau iti matvartha ucyate /
prātipadikān matvarthe chaḥ pratyayo bhavati sūkte sāmani ca abhidheye /
matvartha-grahaṇena samarthavibhaktiḥ, prakr̥tiviśeṣanaṃ, pratyayārthaḥ iti sarvam ākṣipyate /
acchāvāka-śabdo 'sminn iti acchāvākīyaṃ sūktam /
mitrāvaruṇīyam /
yajñāyajñīyaṃ sāma /
vāravantīyam /
anukarana-śabdāś ca svarūpāmātra-pradhānāḥ pratyayam utpādayanti /
tena anekapadād api siddham /
asyavamīyam /
kayāṣubhīyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#513]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL