Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
adhyaya-anuvakayor luk
Previous
-
Next
Click here to hide the links to concordance
adhyāya
-
anuvākayor
luk
||
PS
_
5
,
2
.
60
||
_____
START
JKv
_
5
,
2
.
60
:
matau
ity
eva
/
matvarthe
utpannasya
chasya
luk
bhavati
adhyāyānuvākayoḥ
abhidheyayoḥ
/
kena
punar
adhyāyānuvākayoḥ
pratyayaḥ
?
idam
eva
lug
-
vacanaṃ
jñāpakaṃ
tadvidhānasya
/
vikalpena
lug
ayam
iṣyate
/
gardabhāṇḍaśabdo
'
sminn
iti
gardabhāṇḍo
'
dhyāyaḥ
,
anuvāko
vā
gardabhānḍīyaḥ
/
dīrghajīvitaḥ
,
dīrghajīvitīyaḥ
/
palitastambhaḥ
,
palitastambhīyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL