Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
svangebhyah prasite
Previous
-
Next
Click here to hide the links to concordance
svā
ṅ
gebhy
a
ḥ
prasite
||
PS
_
5
,
2
.
66
||
_____
START
JKv
_
5
,
2
.
66
:
tatra
ity
eva
,
kan
iti
ca
/
svāṅgavācibhyaḥ
śabdebhyaḥ
tatra
iti
saptamīsamarthebhyaḥ
prasite
ity
etasminn
arthe
kan
pratyayo
bhavati
/
prasitaḥ
prasaktas
tatparaḥ
ity
arthaḥ
/
keśeṣu
prasitaḥ
keśakaḥ
/
keśādiracanāyāṃ
prasakta
evam
ucyate
/
bahuvacanaṃ
svāṅga
-
samudāya
-
śabdād
api
yathā
syāt
/
dantauṣṭhakaḥ
/
keśanakhakaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL