Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
tavatitham grahanam iti lug va
Previous
-
Next
Click here to hide the links to concordance
tāvatitha
ṃ
graha
ṇ
am
iti
lug
vā
||
PS
_
5
,
2
.
77
||
_____
START
JKv
_
5
,
2
.
77
:
tāvatāṃ
pūraṇaṃ
tāvatithām
/
gr̥hyate
'
nena
iti
grahaṇam
/
prakr̥tiviśeṣaṇaṃ
ca
+
etat
/
pūraṇapratyayāntāt
prātipadikāt
grahaṇopādhikāt
svārthe
kan
pratyayo
bhavati
/
pūraṇasya
pratyayasya
vā
luk
/
dvitīyena
rūpeṇa
granthaṃ
gr̥hṇāti
dvikaṃ
grahaṇam
,
dvitīyakam
/
trikam
,
tr̥tīyakam
/
catuṣkam
,
caturthakam
/
tāvatithena
gr̥hṇāti
iti
kan
vaktavyaḥ
,
pūraṇapratyayasya
ca
nityaṃ
luk
/
ṣaṣṭhena
rūpeṇa
granthaṃ
gr̥hṇāti
ṣaṭko
devadattaḥ
/
pañcakaḥ
/
catuṣkaḥ
/
itikaraṇo
vivakṣārthaḥ
/
tena
granthaviṣayam
eva
grahaṇam
vijñāyate
,
na
anyaviṣayam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL