Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tāvatitha grahaam iti lug || PS_5,2.77 ||


_____START JKv_5,2.77:

tāvatāṃ pūraṇaṃ tāvatithām /
gr̥hyate 'nena iti grahaṇam /
prakr̥tiviśeṣaṇaṃ ca+etat /
pūraṇapratyayāntāt prātipadikāt grahaṇopādhikāt svārthe kan pratyayo bhavati /
pūraṇasya pratyayasya luk /
dvitīyena rūpeṇa granthaṃ gr̥hṇāti dvikaṃ grahaṇam, dvitīyakam /
trikam, tr̥tīyakam /
catuṣkam, caturthakam /
tāvatithena gr̥hṇāti iti kan vaktavyaḥ, pūraṇapratyayasya ca nityaṃ luk /
ṣaṣṭhena rūpeṇa granthaṃ gr̥hṇāti ṣaṭko devadattaḥ /
pañcakaḥ /
catuṣkaḥ /
itikaraṇo vivakṣārthaḥ /
tena granthaviṣayam eva grahaṇam vijñāyate, na anyaviṣayam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL