Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ketriyac paraketre cikitsya || PS_5,2.92 ||


_____START JKv_5,2.92:

kṣetriyac iti nipātyate parakṣetre cikitsyaḥ ity etasmin vākyārthe padavacanam /
parakṣetrād tatra iti saptamīsamarthāt cikitsyaḥ ity etasminn arthe ghac pratyayaḥ paraśabdalopaś ca nipātyate /
parakṣetre cikitsyaḥ kṣetreyo vyādhiḥ /
kṣetriyaṃ kuṣṭham /
parakṣetraṃ janmāntaraśarīram, tatra cikitsyaḥ kṣetriyaḥ /
asādhyaḥ pratyākhyeyo vyādhir ucyate /
nāmr̥tasya nivartate ity arthaḥ /
atha kṣetriyaṃ viṣam yat parakṣetre paraśarīre saṃkramayya cikitsate /
atha kṣetriyāṇi tr̥ṇāni yāni sasyārthe kṣetre jātāni cikitsyāni nāśayitavyāni /
atha kṣetriyaḥ pāradārikaḥ /
paradārāḥ parakṣetraṃ tatra cikitsyaḥ nigrahītavyaḥ /
sarvaṃ ca+etat pramāṇam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL