Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
ksetriyac paraksetre cikitsyah
Previous
-
Next
Click here to hide the links to concordance
k
ṣ
etriyac
parak
ṣ
etre
cikitsya
ḥ
||
PS
_
5
,
2
.
92
||
_____
START
JKv
_
5
,
2
.
92
:
kṣetriyac
iti
nipātyate
parakṣetre
cikitsyaḥ
ity
etasmin
vākyārthe
padavacanam
/
parakṣetrād
tatra
iti
saptamīsamarthāt
cikitsyaḥ
ity
etasminn
arthe
ghac
pratyayaḥ
paraśabdalopaś
ca
nipātyate
/
parakṣetre
cikitsyaḥ
kṣetreyo
vyādhiḥ
/
kṣetriyaṃ
kuṣṭham
/
parakṣetraṃ
janmāntaraśarīram
,
tatra
cikitsyaḥ
kṣetriyaḥ
/
asādhyaḥ
pratyākhyeyo
vyādhir
ucyate
/
nāmr̥tasya
nivartate
ity
arthaḥ
/
atha
vā
kṣetriyaṃ
viṣam
yat
parakṣetre
paraśarīre
saṃkramayya
cikitsate
/
atha
vā
kṣetriyāṇi
tr̥ṇāni
yāni
sasyārthe
kṣetre
jātāni
cikitsyāni
nāśayitavyāni
/
atha
vā
kṣetriyaḥ
pāradārikaḥ
/
paradārāḥ
parakṣetraṃ
tatra
cikitsyaḥ
nigrahītavyaḥ
/
sarvaṃ
ca
+
etat
pramāṇam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL