Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
indriyam-indralingam-indradrrstam-indrasrrstam-indrajustam-indradattam iti va
Previous
-
Next
Click here to hide the links to concordance
indriyam
-
indrali
ṅ
gam-
indradr
̥ṣṭ
am-
indrasr
̥ṣṭ
am-
indraju
ṣṭ
am-
indradattam
iti
vā
||
PS
_
5
,
2
.
93
||
_____
START
JKv
_
5
,
2
.
93
:
indriyam
ity
antodāttaṃ
śabdarūpaṃ
nipātyate
/
rūḍhir
eṣā
cakṣurādināṃ
karaṇānam
/
tathā
ca
vyutpatter
aniyamaṃ
darśayati
/
indra
-
śabdāt
ṣaṣṭhīsamarthāt
liṅgam
ity
etasminn
arthe
ghac
-
pratyayo
bhavati
/
indrasy
liṅgam
indriyam
/
indra
ātmā
,
sa
cakṣurādinā
karaṇena
anumīyate
/
nākartr̥kaṃ
karaṇam
asti
/
indreṇa
dr̥ṣṭam
/
tr̥tīyāsamarthāt
pratyayaḥ
/
ātmanā
dr̥ṣṭam
ity
arthaḥ
/
indreṇa
sr̥ṣṭam
,
ātmanā
sr̥ṣṭam
/
tatkr̥tena
śubhāśubhakarmaṇotpannam
iti
kr̥tvā
/
indreṇa
juṣṭam
,
ātmanā
juṣṭaṃ
,
sevitam
/
taddvāreṇa
vijñānotpādanāt
/
indreṇa
dattam
,
ātmanā
viṣayebhyo
dattaṃ
yathāyathaṃ
grahaṇāya
/
itikaraṇaḥ
prakārārthaḥ
/
sati
sambhave
vyutpattir
anyathā
'
pi
kartavyā
,
rūḍheraniyamāt
iti
/
vāśabdaḥ
pratyekam
abhisambadhyamāno
vikalpānāṃ
svātantryam
darśayati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL