Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

indriyam-indraligam-indradr̥ṣṭam-indrasr̥ṣṭam-indrajuṣṭam-indradattam iti || PS_5,2.93 ||


_____START JKv_5,2.93:

indriyam ity antodāttaṃ śabdarūpaṃ nipātyate /
rūḍhir eṣā cakṣurādināṃ karaṇānam /
tathā ca vyutpatter aniyamaṃ darśayati /
indra-śabdāt ṣaṣṭhīsamarthāt liṅgam ity etasminn arthe ghac-pratyayo bhavati /
indrasy liṅgam indriyam /
indra ātmā, sa cakṣurādinā karaṇena anumīyate /
nākartr̥kaṃ karaṇam asti /
indreṇa dr̥ṣṭam /
tr̥tīyāsamarthāt pratyayaḥ /
ātmanā dr̥ṣṭam ity arthaḥ /
indreṇa sr̥ṣṭam, ātmanā sr̥ṣṭam /
tatkr̥tena śubhāśubhakarmaṇotpannam iti kr̥tvā /
indreṇa juṣṭam, ātmanā juṣṭaṃ, sevitam /
taddvāreṇa vijñānotpādanāt /
indreṇa dattam, ātmanā viṣayebhyo dattaṃ yathāyathaṃ grahaṇāya /
itikaraṇaḥ prakārārthaḥ /
sati sambhave vyutpattir anyathā 'pi kartavyā, rūḍheraniyamāt iti /
vāśabdaḥ pratyekam abhisambadhyamāno vikalpānāṃ svātantryam darśayati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL