Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tad asya asty asminn iti matup || PS_5,2.94 ||


_____START JKv_5,2.94:

ṭat iti prathamā samarthavibhaktiḥ /
asya asmin iti pratyayārthau /
asti iti prakr̥tiviśeṣaṇam /
itikaraṇo vivakṣārthaḥ /
tad iti prathamāsamarthād asya+iti ṣaṣṭhyārthe 'sminn iti saptamyarthe matup pratyayo bhavati, yat tat prathamāsamartham asti cet tad bhavati /
astyarthopādhikaṃ ced tad bhavati ity arthaḥ /
itikaraṇas tataś ced vivakṣā /
gāvo 'sya santi gomān devadattaḥ /
vr̥kṣāḥ asmin santi vr̥kṣavān parvataḥ /
yavamān /
plakṣavān /
iti karaṇād viṣayaniyamaḥ /
bhūmanindāpraśaṃsāsu nityayoge 'tiśāyane /
saṃsarge 'sti vivakṣāyāṃ bhavanti matubādayaḥ //


[#520]

bhūmni tāvat - gomān /
nindāyām - kuṣṭhī /
kakudāvartinī /
praśaṃsāyām - rūpavatī kanyā /
nityayoge - kṣīriṇo vr̥kṣāḥ /
atiśāyane - udariṇī kanyā /
saṃsarge - daṇḍī /
chatrī /
astivivakṣāyām - astimān /
guṇavacanebhyo matupo lugvaktavyaḥ /
śuklo guṇo 'sya asti śuklaḥ paṭaḥ /
kr̥ṣṇaḥ /
śvetaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL