Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
tad asya asty asminn iti matup
Previous
-
Next
Click here to hide the links to concordance
tad
asya
asty
asminn
iti
matup
||
PS
_
5
,
2
.
94
||
_____
START
JKv
_
5
,
2
.
94
:
ṭat
iti
prathamā
samarthavibhaktiḥ
/
asya
asmin
iti
pratyayārthau
/
asti
iti
prakr̥tiviśeṣaṇam
/
itikaraṇo
vivakṣārthaḥ
/
tad
iti
prathamāsamarthād
asya
+
iti
ṣaṣṭhyārthe
'
sminn
iti
saptamyarthe
vā
matup
pratyayo
bhavati
,
yat
tat
prathamāsamartham
asti
cet
tad
bhavati
/
astyarthopādhikaṃ
ced
tad
bhavati
ity
arthaḥ
/
itikaraṇas
tataś
ced
vivakṣā
/
gāvo
'
sya
santi
gomān
devadattaḥ
/
vr̥kṣāḥ
asmin
santi
vr̥kṣavān
parvataḥ
/
yavamān
/
plakṣavān
/
iti
karaṇād
viṣayaniyamaḥ
/
bhūmanindāpraśaṃsāsu
nityayoge
'
tiśāyane
/
saṃsarge
'
sti
vivakṣāyāṃ
bhavanti
matubādayaḥ
//
[#
520
]
bhūmni
tāvat
-
gomān
/
nindāyām
-
kuṣṭhī
/
kakudāvartinī
/
praśaṃsāyām
-
rūpavatī
kanyā
/
nityayoge
-
kṣīriṇo
vr̥kṣāḥ
/
atiśāyane
-
udariṇī
kanyā
/
saṃsarge
-
daṇḍī
/
chatrī
/
astivivakṣāyām
-
astimān
/
guṇavacanebhyo
matupo
lugvaktavyaḥ
/
śuklo
guṇo
'
sya
asti
śuklaḥ
paṭaḥ
/
kr̥ṣṇaḥ
/
śvetaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL