Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
rasadibhyas ca
Previous
-
Next
Click here to hide the links to concordance
rasādibhyaś
ca
||
PS
_
5
,
2
.
95
||
_____
START
JKv
_
5
,
2
.
95
:
rasādibhyaḥ
prātipadikebhyaḥ
matup
pratyayo
bhavati
tad
asya
asty
asmin
ity
etasmin
viṣaye
/
rasavān
/
rūpavān
/
kimartham
idam
ucyate
,
na
pūrvasūtreṇa
+
eva
matup
siddhaḥ
?
rasādibhyaḥ
punar
vacanam
anyanivr̥ttyartham
,
anye
matvarthīyā
mā
bhūvann
iti
/
kathaṃ
rūpiṇī
kanyā
,
rūpiko
dārakaḥ
?
prāyikam
etad
vacanam
/
itikaraṇo
vivakṣārtho
'
nuvartate
/
atha
vā
guṇāt
iti
atra
paṭhyate
/
tena
ye
rasanendriyādigrāhyā
guṇāḥ
,
teṣām
atra
pāṭhaḥ
/
iha
mā
bhūt
,
rūpiṇī
,
rūpikaḥ
iti
/
śobhāyogo
gamyate
/
rasiko
naṭaḥ
ity
atra
bhāvayogaḥ
/
rasa
/
rūpa
/
gandha
/
sparśa
/
śabda
/
sneha
/
guṇāt
/
ekācaḥ
/
guna
-
grahaṇaṃ
rasādīnāṃ
viśeṣaṇam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL