Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

rasādibhyaś ca || PS_5,2.95 ||


_____START JKv_5,2.95:

rasādibhyaḥ prātipadikebhyaḥ matup pratyayo bhavati tad asya asty asmin ity etasmin viṣaye /
rasavān /
rūpavān /
kimartham idam ucyate, na pūrvasūtreṇa+eva matup siddhaḥ ? rasādibhyaḥ punar vacanam anyanivr̥ttyartham, anye matvarthīyā bhūvann iti /
kathaṃ rūpiṇī kanyā, rūpiko dārakaḥ ? prāyikam etad vacanam /
itikaraṇo vivakṣārtho 'nuvartate /
atha guṇāt iti atra paṭhyate /
tena ye rasanendriyādigrāhyā guṇāḥ, teṣām atra pāṭhaḥ /
iha bhūt, rūpiṇī, rūpikaḥ iti /
śobhāyogo gamyate /
rasiko naṭaḥ ity atra bhāvayogaḥ /
rasa /
rūpa /
gandha /
sparśa /
śabda /
sneha /
guṇāt /
ekācaḥ /
guna-grahaṇaṃ rasādīnāṃ viśeṣaṇam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL