Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
pranisthad ato laj anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
prā
ṇ
isthād
āto
laj
anyatarasyām
||
PS
_
5
,
2
.
96
||
_____
START
JKv
_
5
,
2
.
96
:
prāṇisthavācinaḥ
śabdāt
ākārāntāt
lac
pratyayo
bhavaty
anyatarasyāṃ
matvarthe
/
cūḍālaḥ
,
cūḍāvān
/
karṇikālaḥ
,
karṇikāvān
/
prāṇisthāt
iti
kim
?
śikhāvān
pradīpaḥ
/
āt
iti
kim
?
hastavān
/
pādavān
/
prāṇyaṅgād
iti
vaktavyam
/
iha
mā
bhūt
,
cikīrṣā
'
sya
asti
cikīrṣāvān
,
jihīrṣā
'
sya
asti
jihīrṣāvān
/
pratyayasvareṇa
+
eva
antodāttatve
siddhe
,
cakāraś
cūḍālo
'
sti
ity
atra
svarito
vānudatte
padādau
(*
8
,
2
.
6
)
iti
svaritabādhanārthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL