Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vatsāsābhyā kāmabale || PS_5,2.98 ||


_____START JKv_5,2.98:

vatsāṃsaśabdābhyām lac pratyayo bhavati yathāsaṅkhyaṃ kāmavati balavati ca arthe /
vatsalaḥ /
aṃsalaḥ /
vr̥ttiviṣaye vatsāṃsaśabdau svabhāvāt kāmabalayor vartamānau tadvati pratyayam utpādayataḥ /
na hy atra vatsārthaḥ aṃsārtho vidyate /
vatsalaḥ iti snehavānucyate, vatsalaḥ svāmī, vatsalaḥ pitā iti /
aṃsalaḥ iti ca upacitamāṃso balavānucyate /
na ca ayam artho matupi sambhavati iti nityaṃ lajeva bhavati /
anyatra aṃsavatī gauḥ, aṃsavān durbalaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL