Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
vatsamsabhyam kamabale
Previous
-
Next
Click here to hide the links to concordance
vatsā
ṃ
sābhyā
ṃ
kāmabale
||
PS
_
5
,
2
.
98
||
_____
START
JKv
_
5
,
2
.
98
:
vatsāṃsaśabdābhyām
lac
pratyayo
bhavati
yathāsaṅkhyaṃ
kāmavati
balavati
ca
arthe
/
vatsalaḥ
/
aṃsalaḥ
/
vr̥ttiviṣaye
vatsāṃsaśabdau
svabhāvāt
kāmabalayor
vartamānau
tadvati
pratyayam
utpādayataḥ
/
na
hy
atra
vatsārthaḥ
aṃsārtho
vā
vidyate
/
vatsalaḥ
iti
snehavānucyate
,
vatsalaḥ
svāmī
,
vatsalaḥ
pitā
iti
/
aṃsalaḥ
iti
ca
upacitamāṃso
balavānucyate
/
na
ca
ayam
artho
matupi
sambhavati
iti
nityaṃ
lajeva
bhavati
/
anyatra
aṃsavatī
gauḥ
,
aṃsavān
durbalaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL