Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
usa-susi-muska-madho rah
Previous
-
Next
Click here to hide the links to concordance
ū
ṣ
a-
su
ṣ
i-
mu
ṣ
ka-
madho
ra
ḥ
||
PS
_
5
,
2
.
107
||
_____
START
JKv
_
5
,
2
.
107
:
ūṣa
suṣi
maṣka
madhu
ity
etebhyo
raḥ
pratyayo
bhavati
matvarthe
/
ūṣaraṃ
kṣetram
/
suṣiraṃ
kāṣṭham
/
muṣkaraḥ
paśuḥ
/
madhuro
guḍaḥ
/
[#
523
]
itikaraṇo
vivakṣārthaḥ
sarvatrābhidheyaniyamaṃ
karoti
/
iha
na
bhavati
,
ūṣo
'
smin
ghaṭe
vidyate
,
madhu
asmin
ghaṭe
vidyate
iti
/
raprakaraṇe
khamukhakuñjebhya
upasaṅkhyānam
/
khamasya
asti
kaṇṭhavivaram
mahat
kharaḥ
/
mukham
asya
asti
iti
sarvasmin
vaktavye
mukharaḥ
/
kuñjāvasya
staḥ
kuñjaraḥ
/
hastihanū
kuñjaśabdena
+
ucyete
/
nagapāṃsupāṇḍubhyaś
ca
+
iti
vaktavyam
/
nagaram
/
pāṃsuram
/
pāṇḍuram
/
kacchvā
hrasvatvam
ca
/
kaccuram
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL