Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ūa-sui-muka-madho ra || PS_5,2.107 ||


_____START JKv_5,2.107:

ūṣa suṣi maṣka madhu ity etebhyo raḥ pratyayo bhavati matvarthe /
ūṣaraṃ kṣetram /
suṣiraṃ kāṣṭham /
muṣkaraḥ paśuḥ /
madhuro guḍaḥ /

[#523]

itikaraṇo vivakṣārthaḥ sarvatrābhidheyaniyamaṃ karoti /
iha na bhavati, ūṣo 'smin ghaṭe vidyate, madhu asmin ghaṭe vidyate iti /
raprakaraṇe khamukhakuñjebhya upasaṅkhyānam /
khamasya asti kaṇṭhavivaram mahat kharaḥ /
mukham asya asti iti sarvasmin vaktavye mukharaḥ /
kuñjāvasya staḥ kuñjaraḥ /
hastihanū kuñjaśabdena+ucyete /
nagapāṃsupāṇḍubhyaś ca+iti vaktavyam /
nagaram /
pāṃsuram /
pāṇḍuram /
kacchvā hrasvatvam ca /
kaccuram //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL