Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

keśād vo 'nyatarasyām || PS_5,2.109 ||


_____START JKv_5,2.109:

keśaśabdād vaḥ pratyayo bhavati matvarthe anyatarasyām /
nanu ca prakr̥tam anyatarasyāṃ grahaṇam anuvartata eva ? matup samucāyārthaṃ tad ity uktam /
anena tu iniṭhanau prapyete /
tataś cātūrūpyaṃ bhavati, keśavaḥ, keśī, keśikaḥ, keśavān iti /
vaprakaraṇe 'nyebhyo 'pi dr̥śyate iti vaktavyam /
maṇivaḥ /
hiraṇyavaḥ /
kurarāvaḥ /
kumārāvaḥ /
kuñjāvaḥ /
rājīvam /
iṣṭakāvaḥ /
vimbāvaḥ /
arṇaso lopaś ca /
arṇavaḥ /
chandasīvanipau ca vaktavayau /
rathīrabhūn mudgalānī gaviṣṭhau /
sumaṅgalīriyaṃ vadhūḥ /
vanip - maghavānamīmahe /
vakārāmatupau ca /
udvā ca udvatī ca /
medhārathābhyāmiranniracau vaktavyau /
medhiraḥ /
rathiraḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#524]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL