Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
kesad vo 'nyatarasyam
Previous
-
Next
Click here to hide the links to concordance
keśād
vo
'
nyatarasyām
||
PS
_
5
,
2
.
109
||
_____
START
JKv
_
5
,
2
.
109
:
keśaśabdād
vaḥ
pratyayo
bhavati
matvarthe
anyatarasyām
/
nanu
ca
prakr̥tam
anyatarasyāṃ
grahaṇam
anuvartata
eva
?
matup
samucāyārthaṃ
tad
ity
uktam
/
anena
tu
iniṭhanau
prapyete
/
tataś
cātūrūpyaṃ
bhavati
,
keśavaḥ
,
keśī
,
keśikaḥ
,
keśavān
iti
/
vaprakaraṇe
'
nyebhyo
'
pi
dr̥śyate
iti
vaktavyam
/
maṇivaḥ
/
hiraṇyavaḥ
/
kurarāvaḥ
/
kumārāvaḥ
/
kuñjāvaḥ
/
rājīvam
/
iṣṭakāvaḥ
/
vimbāvaḥ
/
arṇaso
lopaś
ca
/
arṇavaḥ
/
chandasīvanipau
ca
vaktavayau
/
rathīrabhūn
mudgalānī
gaviṣṭhau
/
sumaṅgalīriyaṃ
vadhūḥ
/
vanip
-
maghavānamīmahe
/
vakārāmatupau
ca
/
udvā
ca
udvatī
ca
/
medhārathābhyāmiranniracau
vaktavyau
/
medhiraḥ
/
rathiraḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
524
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL