Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
ata inithanau
Previous
-
Next
Click here to hide the links to concordance
ata
ini
ṭ
hanau
||
PS
_
5
,
2
.
115
||
_____
START
JKv
_
5
,
2
.
115
:
akārāntāt
prātipadikāt
iniṭhanau
pratyayau
bhavataḥ
/
daṇḍī
,
daṇḍikaḥ
/
chantrī
,
cnatrikaḥ
/
anyatarasyām
ity
adhikārān
matub
api
bhavati
/
daṇḍavān
/
chatravān
/
taparakaraṇaṃ
kim
?
śraddhāvān
/
ekākṣarāt
kr̥to
jāteḥ
saptamyāṃ
ca
na
tau
smr̥tau
/
ekākṣarāt
tāvat
-
svavān
/
khavān
/
kr̥taḥ
-
kārakavān
/
jāteḥ
-
vyāghravān
/
siṃhavān
/
saptamyām
-
danḍā
asyāṃ
santi
daṇḍavatī
śālā
iti
/
[#
525
]
itikaraṇo
viṣayaniyamārthaḥ
sarvatra
sambadhyate
ity
uktam
,
tena
kvacid
bhavaty
api
,
kāryī
,
hāryī
,
taṇḍulī
,
taṇdulikaḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL