Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vrīhyādibhyaś ca || PS_5,2.116 ||


_____START JKv_5,2.116:

vrīhyādibhyaḥ prātipadikebhyaḥ iniṭhanau pratyayau bhavato matvarthe /
matub bhavaty eva /
vrīhī, vrīhikaḥ, vrīhimān /
māyī, māyikaḥ, māyāvān /
na ca vrīhyādibhyaḥ sarvebhyaḥ pratyayadvayam iṣyate /
kiṃ tarhi ? śikhādibhya inirvācya ikan yavakhadādiṣu /
pariśiṣṭebhya ubhayam /
śikhā mekhalā sañjñā balākā mālā vīṇā vaḍavā aṣṭakā patākā karman carman haṃsā ity etebhya inir eva+iṣyate /
yavakhada kumārī nau ity etebhya ikann eva+iṣyate /
pariśiṣṭebhyo dvāv api pratyayau bhavataḥ /
vrīhigrahaṇaṃ kimartham, yāvatā tundādiṣu vrīhiśabdaḥ paṭhyate, tatra iniṭhanau cakāreṇa vidhīyete ? evaṃ tarhi tundādisu vrīhigrahaṇam arthagrahaṇam vijñāyate /
śālayo 'sya santi śālinaḥ, śālī, śālikaḥ, śālimān iti /
vrīhiśikhādayaḥ pūrvaṃ paṭhitāḥ /
yavakhada /
kumārī /
nau /
śīrṣān nañaḥ - aśīrṣī, aśīrṣikaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL