Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
vrihyadibhyas ca
Previous
-
Next
Click here to hide the links to concordance
vrīhyādibhyaś
ca
||
PS
_
5
,
2
.
116
||
_____
START
JKv
_
5
,
2
.
116
:
vrīhyādibhyaḥ
prātipadikebhyaḥ
iniṭhanau
pratyayau
bhavato
matvarthe
/
matub
bhavaty
eva
/
vrīhī
,
vrīhikaḥ
,
vrīhimān
/
māyī
,
māyikaḥ
,
māyāvān
/
na
ca
vrīhyādibhyaḥ
sarvebhyaḥ
pratyayadvayam
iṣyate
/
kiṃ
tarhi
?
śikhādibhya
inirvācya
ikan
yavakhadādiṣu
/
pariśiṣṭebhya
ubhayam
/
śikhā
mekhalā
sañjñā
balākā
mālā
vīṇā
vaḍavā
aṣṭakā
patākā
karman
carman
haṃsā
ity
etebhya
inir
eva
+
iṣyate
/
yavakhada
kumārī
nau
ity
etebhya
ikann
eva
+
iṣyate
/
pariśiṣṭebhyo
dvāv
api
pratyayau
bhavataḥ
/
vrīhigrahaṇaṃ
kimartham
,
yāvatā
tundādiṣu
vrīhiśabdaḥ
paṭhyate
,
tatra
iniṭhanau
cakāreṇa
vidhīyete
?
evaṃ
tarhi
tundādisu
vrīhigrahaṇam
arthagrahaṇam
vijñāyate
/
śālayo
'
sya
santi
śālinaḥ
,
śālī
,
śālikaḥ
,
śālimān
iti
/
vrīhiśikhādayaḥ
pūrvaṃ
paṭhitāḥ
/
yavakhada
/
kumārī
/
nau
/
śīrṣān
nañaḥ
-
aśīrṣī
,
aśīrṣikaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL