Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
eka-go-purvat thañ nityam
Previous
-
Next
Click here to hide the links to concordance
eka
-
go
-
pūrvā
ṭ
ṭ
hañ
nityam
||
PS
_
5
,
2
.
118
||
_____
START
JKv
_
5
,
2
.
118
:
ekapūrvād
gopūrvāc
ca
prātipadikān
nityaṃ
ṭhañ
pratyayo
bhavati
matvarthe
/
ekaśatam
asya
asti
iti
aikaśatikaḥ
/
aikasahasrikaḥ
/
gopūrvāt
ca
-
gauśatikaḥ
/
gausahasrikaḥ
/
ata
ity
eva
ekaviṃśatir
asya
asti
iti
na
bhavati
/
katham
aikagavikaḥ
?
samāsānte
kr̥te
bhaviṣyati
/
kathaṃ
gauśakaṭikaḥ
?
śakaṭīśabdena
samānārthaḥ
śakaṭaśabdo
'
sti
,
tato
bhaviṣyati
/
avaśyaṃ
ca
ataḥ
ity
anuvartyam
,
dvandvopatāpagarhyāt
ity
evam
ādyartham
/
nityagrahaṇaṃ
matupo
bādhanārtham
/
katham
ekadravyavattvāt
iti
?
naivāyaṃ
sādhuḥ
/
ekena
vā
dravyavattvād
iti
samarthanīyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL