Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
rupad ahata-prasamsayor yap
Previous
-
Next
Click here to hide the links to concordance
rūpād
āhata
-
praśa
ṃ
sayor
yap
||
PS
_
5
,
2
.
120
||
_____
START
JKv
_
5
,
2
.
120
:
āhatapraśaṃse
prakr̥tyupādhī
/
āhatapraśaṃsāviśiṣṭārthe
vartamānād
rūpaśabdāt
yap
pratyayo
bhavati
matvarthe
/
āhataṃ
rūpamasya
rūpyo
dīnāraḥ
/
rūpyaḥ
kedāraḥ
/
rūpyaṃ
kārṣāpaṇam
/
praśastaṃ
rūpam
asya
asti
rūpyaḥ
purusaḥ
/
nighātikātāḍanādinā
dīnārādiṣu
rūpaṃ
yad
utpadyate
tad
āhatamn
ity
ucyate
/
āhatapraśaṃsayoḥ
iti
kim
?
rūpavān
/
yapprakaraṇe
'
nyebhyo
'
pi
dr̥śyata
iti
vaktavyam
/
himyāḥ
parvatāḥ
/
guṇyāḥ
brāhmaṇāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL