Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
bahulam chandasi
Previous
-
Next
Click here to hide the links to concordance
bahula
ṃ
chandasi
||
PS
_
5
,
2
.
122
||
_____
START
JKv
_
5
,
2
.
122
:
chandasi
viṣaye
bahulaṃ
viniḥ
pratyayo
bhavati
matvarthe
/
agne
tejasvin
/
na
bhavati
/
sūryo
varcasvān
/
chandasi
viniprakaraṇe
'
ṣṭrāmekhalādvayobhayarujāhr̥dayānāṃ
dīrghatvaṃ
veti
vaktavyam
/
aṣṭrāvī
/
mekhalāvī
/
dvayāvī
/
ubhayāvī
/
rujāvī
/
hr̥dayāvī
/
dvayobhayagr̥dayāni
dīrghatvaṃ
prayojayanti
/
marmaṇaś
ca
+
iti
vaktavyam
/
marmāvī
/
sarvatrāmayasya
+
upasaṅkhyānam
/
chandasi
bhāṣāyāṃ
ca
/
āmayāvī
/
śr̥ṅgavr̥ndābhyāmārakan
vaktavyaḥ
/
śr̥ṅgārakaḥ
/
vr̥ndārakaḥ
/
phalabarhābhyāminac
vaktavyaḥ
/
phalinaḥ
/
barhiṇaḥ
/
[#
527
]
hr̥dayāccālur
anyatarasyām
/
hr̥dayāluḥ
,
hr̥dayī
,
hr̥dayikaḥ
,
hr̥dayavān
/
śītoṣṇatr̥prebhyastanna
sahata
ity
āluc
vaktavyaḥ
/
śītaṃ
na
sahate
śītāluḥ
/
uṣṇāluḥ
/
tr̥prāluḥ
/
tanna
sahata
iti
himācceluḥ
/
himaṃ
na
sahate
himeluḥ
/
balādūlac
/
balaṃ
na
sahate
balūlaḥ
/
vātāt
samūhe
ca
/
vātaṃ
na
sahata
iti
ca
/
vātānāṃ
samūhaḥ
,
vātaṃ
na
sahate
iti
vā
vātūlaḥ
/
parvamarudbhyāṃ
tan
vaktavyaḥ
/
parvataḥ
/
maruttaḥ
/
arthāttadabhāva
inirvaktavyaḥ
/
arthī
/
tadabhāve
ity
eva
,
arthavān
/
tad
etat
sarvaṃ
bahulagrahaṇena
sampadyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL