Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bahula chandasi || PS_5,2.122 ||


_____START JKv_5,2.122:
chandasi viṣaye bahulaṃ viniḥ pratyayo bhavati matvarthe /
agne tejasvin /
na bhavati /
sūryo varcasvān /
chandasi viniprakaraṇe 'ṣṭrāmekhalādvayobhayarujāhr̥dayānāṃ dīrghatvaṃ veti vaktavyam /
aṣṭrāvī /
mekhalāvī /
dvayāvī /
ubhayāvī /
rujāvī /
hr̥dayāvī /
dvayobhayagr̥dayāni dīrghatvaṃ prayojayanti /
marmaṇaś ca+iti vaktavyam /
marmāvī /
sarvatrāmayasya+upasaṅkhyānam /
chandasi bhāṣāyāṃ ca /
āmayāvī /
śr̥ṅgavr̥ndābhyāmārakan vaktavyaḥ /
śr̥ṅgārakaḥ /
vr̥ndārakaḥ /
phalabarhābhyāminac vaktavyaḥ /
phalinaḥ /
barhiṇaḥ /

[#527]

hr̥dayāccālur anyatarasyām /
hr̥dayāluḥ, hr̥dayī, hr̥dayikaḥ, hr̥dayavān /
śītoṣṇatr̥prebhyastanna sahata ity āluc vaktavyaḥ /
śītaṃ na sahate śītāluḥ /
uṣṇāluḥ /
tr̥prāluḥ /
tanna sahata iti himācceluḥ /
himaṃ na sahate himeluḥ /
balādūlac /
balaṃ na sahate balūlaḥ /
vātāt samūhe ca /
vātaṃ na sahata iti ca /
vātānāṃ samūhaḥ, vātaṃ na sahate iti vātūlaḥ /
parvamarudbhyāṃ tan vaktavyaḥ /
parvataḥ /
maruttaḥ /
arthāttadabhāva inirvaktavyaḥ /
arthī /
tadabhāve ity eva, arthavān /
tad etat sarvaṃ bahulagrahaṇena sampadyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL