Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
dvandva-upatapa-garhyat pranisthad inih
Previous
-
Next
Click here to hide the links to concordance
dvandva
-
upatāpa
-
garhyāt
prā
ṇ
isthād
ini
ḥ
||
PS
_
5
,
2
.
128
||
_____
START
JKv
_
5
,
2
.
128
:
dvandvaḥ
samāsaḥ
/
upatāpo
rogaḥ
/
garhyaṃ
nindyam
/
tadviṣayebhyaḥ
śabdebhyaḥ
prāṇisthārthavācibhyaḥ
iniḥ
pratyayo
bhavati
matvarthe
/
dvandvāt
tāvat
-
kaṭakavalayinī
/
śaṅkhanūpuriṇī
/
upatāpāt
-
kuṣṭhī
/
kilāsī
/
garhyāt
-
kakudāvartī
/
kākatālukī
/
prāṇisthāt
iti
kim
?
puṣpaphalavān
vr̥kṣaḥ
/
prāṇyaṅgānneṣyate
,
pāṇipādavatī
/
ataḥ
iti
anuvartate
/
tena
+
iha
ni
bhavati
,
citralalāṭikāvatī
/
siddhe
pratyaye
punar
vacanaṃ
ṭhanādibādhanārtham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL