Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
prag-diso vibhaktih
Previous
-
Next
Click here to hide the links to concordance
prāg
-
diśo
vibhakti
ḥ
||
PS
_
5
,
3
.
1
||
_____
START
JKv
_
5
,
3
.
1
:
dik
-
śabdebhyaḥ
saptamī
-
pañcamī
-
prathamābhyo
dig
-
deśa
-
kāleṣv
astātiḥ
(*
5
,
3
.
27
)
iti
vakṣyati
/
prāg
etasmād
dikṣaṃ
śabdanād
yān
ita
ūrdhvam
anukramiṣyāmo
vibhaktisañjñās
te
veditavyāḥ
/
vakṣyati
-
pañcamyās
tasil
(*
5
,
3
.
7
) /
tataḥ
/
yataḥ
/
kutaḥ
/
tasilādīnāṃ
vibhaktitve
prayojanaṃ
tyadādividhayaḥ
idamo
vibhaktisvaraś
ca
/
iha
/
ūḍidam
iti
vibhaktyudāttatvaṃ
siddhaṃ
bhavati
/
ataḥ
paraṃ
svārthikāḥ
pratyayāḥ
,
teṣu
samarthādhikāraḥ
prathamagrahaṇaṃ
ca
pratiyogyapekṣatvān
na
+
upayujyate
iti
nivr̥ttam
/
vāvacanaṃ
tu
vartata
eva
/
tena
vikalpena
tasilādayo
bhavanti
,
kutaḥ
,
kasmāt
,
kutra
,
kasmin
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL